________________
सन्नन्तप्रक्रिया (दिवादिगण )
११५५ गुधच् (गुध्) परिवेष्टने ।
१ जुगुधिष ति तः न्ति, सि थः थ, जुगुधिषामि वः मः । २ जुगुधिषेत् ताम् यु:, : तम् त, यम् व म।
३ जुगुधिषतु /तात् ताम् न्तु तात् तम् त, जुगुधिषानि व म। ४ अजुगुधिषत् ताम् न् : तम् त, म् अजुगुधिषाव म। ५ अजुगुधिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ जुगुधिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, जुगुधिषाञ्चकार जुगुधिषाम्बभूव ।
७ जुगुधिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म ।
८ जुगुधिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः ।
९ जुगुधिषिष्य ति तः न्ति, सि थः थ, जुगुधिषिष्यामि वः मः ।
(अजुगुधिषिष्याव म
१० अजुगुधिषिष्यत् ताम् न् : तम् तम
पक्षे गुधिस्थाने गोधिइति ज्ञेयम्।
११५६ राधच् (राघ्) वृद्धौ ।
१ रिरात्सति तः न्ति, सि थः थ, रिरात्सामि वः मः । २ रिरात्सेत् ताम् यु:, : तम् त, यम् व म।
३ रिरात्सतु /तात् ताम् न्तु तात् तम् त, रिरात्सानि व म। ४ अरिरात्सत् ताम् न् : तम् त, म् अरिरात्साव म ।
५ अरिरात्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म ।
६ रिरात्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रिरात्सामास रिरात्साञ्चकार ।
७ रिरात्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म।
८ रिरात्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ।
९ रिरात्सिष्यति त न्ति सि थः थ, रिरात्सिष्यामि वः मः ।
(अरिरात्सिष्याव म
१० अरिरात्सिष्यत् ताम् न् : तम् तम
११५७ व्यधच् (व्यघ्) ताडने ।
१ विव्यत्सति तः न्ति, सि थः थ, विव्यत्सामि वः मः । २ विव्यत्सेत् ताम् यु:, : तम् त, यम् वम । ३ विव्यत्सतु /तात् ताम् न्तु : तात् तम् त, विव्यत्सानि व म। ४ अविव्यत्सत् ताम् न् : तम् त, म् अविव्यत्साव म ।
Jain Education International
५ अविव्यत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म ।
६ विव्यत्साञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम विव्यत्साम्बभूव विव्यत्सामास ।
७ विव्यत्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । विव्यत्सिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः ।
८
९ विव्यत्सिष्यति तः न्ति, सि धः थ, विव्यत्सिष्या मि वः मः । (अविव्यत्सिष्याव म।
१० अविव्यत्सिष्यत् ताम् न् : तम् तम
275
११५८ क्षिपं (क्षिप्) प्रेरणे ।
१ चिक्षिप्सति तः न्ति, सि थः थ, चिक्षिप्सामि वः मः । २ चिक्षिप्सेत् ताम् यु:, : तम् त, यम् व म।
३ चिक्षिप्सतु /तात् ताम् न्तु : तात् तम् त, चिक्षिप्सानि व म ।
४ अचिक्षिप्सत् ताम् न् : तम् त, म् अचिक्षिप्साव म
५ अचिक्षिप्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म ।
६ चिक्षिप्साञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, म चिक्षिप्साम्बभूव चिक्षिप्सामास ।
७ चिक्षिप्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म ।
८ चिक्षिप्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ।
९ चिक्षिप्सिष्यति त न्ति सि थः थ, चिक्षिप्सिष्यामि वः मः । (अचिक्षिप्सिष्याव म
१० अचिक्षिप्सिष्यत् ताम् न् : तम् त
१
२
११५९ पुष्पच् (पुष्प) विकसने ।
पुपुष्पिषति तः न्ति, सि थः थ, पुपुष्पिषामि वः मः ।
पुपुष्पिषेत् ताम् यु: : तम् त, यम् व म।
३ पुपुष्पिषतु /तात् ताम् न्तु
तात् तम् त, पुपुष्पिषानि व म । ४ अपुपुष्पिषत् ताम् न् : तम् त, म् अपुपुष्पिषाव म ।
५ अपुपुष्पिषीत् षिष्टाम् पिषः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ पुपुष्पिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पुपुष्पिषाम्बभूव पुपुष्पिषामास ।
७ पुपुष्पिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ पुपुष्पिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ।
For Private & Personal Use Only
www.jainelibrary.org