SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (दिवादिगण ) ११५५ गुधच् (गुध्) परिवेष्टने । १ जुगुधिष ति तः न्ति, सि थः थ, जुगुधिषामि वः मः । २ जुगुधिषेत् ताम् यु:, : तम् त, यम् व म। ३ जुगुधिषतु /तात् ताम् न्तु तात् तम् त, जुगुधिषानि व म। ४ अजुगुधिषत् ताम् न् : तम् त, म् अजुगुधिषाव म। ५ अजुगुधिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जुगुधिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, जुगुधिषाञ्चकार जुगुधिषाम्बभूव । ७ जुगुधिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुगुधिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ जुगुधिषिष्य ति तः न्ति, सि थः थ, जुगुधिषिष्यामि वः मः । (अजुगुधिषिष्याव म १० अजुगुधिषिष्यत् ताम् न् : तम् तम पक्षे गुधिस्थाने गोधिइति ज्ञेयम्। ११५६ राधच् (राघ्) वृद्धौ । १ रिरात्सति तः न्ति, सि थः थ, रिरात्सामि वः मः । २ रिरात्सेत् ताम् यु:, : तम् त, यम् व म। ३ रिरात्सतु /तात् ताम् न्तु तात् तम् त, रिरात्सानि व म। ४ अरिरात्सत् ताम् न् : तम् त, म् अरिरात्साव म । ५ अरिरात्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ रिरात्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रिरात्सामास रिरात्साञ्चकार । ७ रिरात्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ रिरात्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिरात्सिष्यति त न्ति सि थः थ, रिरात्सिष्यामि वः मः । (अरिरात्सिष्याव म १० अरिरात्सिष्यत् ताम् न् : तम् तम ११५७ व्यधच् (व्यघ्) ताडने । १ विव्यत्सति तः न्ति, सि थः थ, विव्यत्सामि वः मः । २ विव्यत्सेत् ताम् यु:, : तम् त, यम् वम । ३ विव्यत्सतु /तात् ताम् न्तु : तात् तम् त, विव्यत्सानि व म। ४ अविव्यत्सत् ताम् न् : तम् त, म् अविव्यत्साव म । Jain Education International ५ अविव्यत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ विव्यत्साञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम विव्यत्साम्बभूव विव्यत्सामास । ७ विव्यत्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । विव्यत्सिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ विव्यत्सिष्यति तः न्ति, सि धः थ, विव्यत्सिष्या मि वः मः । (अविव्यत्सिष्याव म। १० अविव्यत्सिष्यत् ताम् न् : तम् तम 275 ११५८ क्षिपं (क्षिप्) प्रेरणे । १ चिक्षिप्सति तः न्ति, सि थः थ, चिक्षिप्सामि वः मः । २ चिक्षिप्सेत् ताम् यु:, : तम् त, यम् व म। ३ चिक्षिप्सतु /तात् ताम् न्तु : तात् तम् त, चिक्षिप्सानि व म । ४ अचिक्षिप्सत् ताम् न् : तम् त, म् अचिक्षिप्साव म ५ अचिक्षिप्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ चिक्षिप्साञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, म चिक्षिप्साम्बभूव चिक्षिप्सामास । ७ चिक्षिप्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिक्षिप्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिक्षिप्सिष्यति त न्ति सि थः थ, चिक्षिप्सिष्यामि वः मः । (अचिक्षिप्सिष्याव म १० अचिक्षिप्सिष्यत् ताम् न् : तम् त १ २ ११५९ पुष्पच् (पुष्प) विकसने । पुपुष्पिषति तः न्ति, सि थः थ, पुपुष्पिषामि वः मः । पुपुष्पिषेत् ताम् यु: : तम् त, यम् व म। ३ पुपुष्पिषतु /तात् ताम् न्तु तात् तम् त, पुपुष्पिषानि व म । ४ अपुपुष्पिषत् ताम् न् : तम् त, म् अपुपुष्पिषाव म । ५ अपुपुष्पिषीत् षिष्टाम् पिषः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुपुष्पिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पुपुष्पिषाम्बभूव पुपुष्पिषामास । ७ पुपुष्पिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ पुपुष्पिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy