SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 276 धातुरत्नाकर तृतीय भाग ९ पुपुष्पिषिष्यति त: न्ति, सि थः थ, पुपुष्पिषिष्या मि वः मः। ११६२ ष्टिमच् (स्तिम्) आर्द्रभावे । (अपुपुष्पिषिष्याव म। १ तिस्तिमिषति त: न्ति, सि थ: थ, तिस्तिमिषामि वः मः। १० अपुपुष्पिषिष्यत् ताम् न्, : तम् त म २ तिस्तिमिषेत् ताम् युः, : तम् त, यम् व म। ११६० तिम (तिम्) आर्द्रभावे । ३ तिस्तिमिषतु/तात् ताम् न्तु, : तात् तम् त, तिस्तिमिषानि व १ तितिमिष ति त: न्ति, सि थः थ, तितिमिषामि वः मः। ४ अतिस्तिमिषत् ताम् न्, : तम् त, म् अतिस्तिमिषाव म। २ तितिमिषेत् ताम् युः, : तम् त, यम् व म। ५ अतिस्तिमिषीत् षिष्टाम षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ तितिमिषतु/तात् ताम् न्तु, : तात् तम् त, तितिमिषानि व षिष्म। ४ अतितिमिषत् ताम् न्, : तम् त, म् अतितिमिषाव म। ६ तिस्तिमिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अतितिमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व । कृम तिस्तिमिषाम्बभूव तिस्तिमिषामास। षिष्म। ७ तिस्तिमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ तितिमिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ८ तिस्तिमिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ___तितिमिषाञकार तितिमिषाम्बभूव। ९ तिस्तिमिषिष्यति त: न्ति, सि थः थ. तिस्तिमिषिष्या मि वः ७ तितिमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अतिस्तिमिषिष्याव म। ८ तितिमिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अतिस्तिमिषिष्यत् ताम् न, : तम् त म ९ तितिमिषिष्य तित: न्ति, सि थः थ, तितिमिषिष्यामि वः पक्षे स्तिमिस्थाने स्तेभिइति ज्ञेयम। मः। (अतितिमिषिष्याव म। ११६३ ष्टीमच् (स्तीम्) आर्द्रभावे । १० अतितिमिषिष्यत् ताम् न्, : तम् त म पक्षे तिमिस्थाने तेमि इति ज्ञेयम्। | १ तिस्तीमिष ति त: न्ति, सि थः थ. तिस्तीमिषामि वः मः। २ तिस्तीमिषेत् ताम् युः, : तम् त, यम् व म। ११६१ तीम (तीम्) आर्द्रभावे । ३ तिस्तीमिषतु/तात् ताम् न्तु, : तात् तम् त, तिस्तीमिषानि व १ तितीमिष ति त: न्ति, सि थः थ, तितीमिषामि वः मः। २ तितीमिषेत ताम यः, : तम त, यम व म।। ४ अतिस्तीमिषत् ताम् न्, : तम् त, म् अतिस्तीमिषाव म। ३ तितीमिषतु/तात् ताम् न्तु, : तात् तम् त, तितीमिषानि व ५ अतिस्तीमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अतितीमिषत् ताम् न्, : तम् त, म् अतितीमिषाव म।। | ६ तिस्तीमिषाम्बभूव वतः वः. विथ वथः व, व विव विम ५ अतितीमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | तिस्तीमिषाञ्चकार तिस्तीमिषामास। षिष्म। | ७ तिस्तीमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ तितीमिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ तिस्तीमिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व स्मः। तितीमिषामास तितीमिषाशकार। ९ तिस्तीमिषिष्य तित: न्ति, सि थः थ. तिस्तीमिषिष्यामि वः ७ तितीमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अतिस्तीमिषिष्याव म। ८ तितीमिषिता"रौर:, सि स्थ: स्थ, स्मि स्व स्मः। । १० अतिस्तीमिषिष्यत् ताम् न्, : तम् त म ९ तितीमिषिष्य ति त: न्ति. सि थः थ, तितीमिषिष्यामि वः __ ११६४ षिवूच् (सिव्) उतौ । मः। (अतितीमिषिष्याव म। १ सिसेविष ति त: न्ति, सि थः थ, सिसेविषामि वः मः। १० अतितीमिषिष्यत् ताम् न, : तम् त म | २ सिसेविषेत् ताम् युः, : तम् त, यम् व म। म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy