SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (दिवादिगण ) ३ सिसेविषतु /तात् ताम् न्तु तात् तम् त, सिसेविषानि व म। ४ असिसेविषत् ताम् न् : तम् त, म् असिसेविषाव म। ५ असिसेविषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ सिसेविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिसेविषाञ्चकार सिसेविषामास । ७ सिसेविष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सिसेविषिता" रौ रः, सि स्थः स्थ, स्मि स्व स्मः । ९ सिसेविषिष्य ति तः न्ति, सि थः थ, सिसेविषिष्यामि वः म: । (असिसेविषिष्याव म। १० असिसेविषिष्यत् ताम् न् : तम् त म पक्षे सिसेविस्थानेसूस्यू इति ज्ञेयम् । ११६५ श्रिवच् श्रिव्) गतिशोषणयोः । १ शुश्रूष ति तः न्ति, सि थः थ, शुश्रूषामि वः मः । २ शुश्रूषेत् ताम् युः तम् त, यम् वम । ३ शुश्रूषतु /तात् ताम् न्तु तात् तम् त, शुश्रूषानि व म । ४ अशुश्रूषत् ताम् न्, तम् त, म् अशुश्रूषाव म। ५ अशुश्रूषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ शुश्रूषाम्बभूव वतुः वुः, विथ वधु व व विव विम, शुश्रूषाञ्चकार शुश्रूषामास । ७ शुश्रूष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ शुश्रूषिता " रौ र सि स्थः स्थ, स्मि स्व स्मः । ९ शुश्रूषिष्य ति तः न्ति, सि थः थ, शुश्रूषिष्यामि वः मः । (अशुश्रूषिष्याव म १० अशुश्रूषिष्यत् ताम् न् तम् तम पक्षे शस्थाने शिश्रविइति ज्ञेयम् । ११६६ ष्ठिवच् (ष्ठिव्) निरसने। वहीं ४६३ वद्रूपाणि । ११६७ क्षिवूद (क्षिव्) निरसने । क्षिवू ४६४ वद्रूपाणि । Jain Education International ११६८ इषच् (इष्) गतौ । १ एषिषिषति तः न्ति, सि थः थ, एषिषिषामि वः मः । एषिषिषेत् ताम् यु:, : तम् त, यम् व म। २ ३ एषिषिषतु /तात् ताम् न्तु, : तात् तम् त, एषिषिषानि व म। ४ ऐषिषिषत् ताम् न् : तम् त, म् ऐषिषिषाव म । ५ ऐषिषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ एषिषिषाञ्चकार क्रतुः कुः, कर्थ क्रथुः क्र, कार कर कृव, कृम एषिषिषाम्बभूव एषिषिषामास । ७ एषिषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ एषिषिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ एषिषिषिष्यति तः न्ति, सि थः थ, एषिषिषिष्या मि वः मः । (ऐषिषिषिष्याव म १० ऐषिषिषिष्यत् ताम् न् : तम् तम ११६९ ष्णसूच् (स्नस्) निरसने । १ सिस्नसिष ति तः न्ति, सि थः थ, सिस्नसिषामि वः मः । सिस्नसिषेत् ताम् यु:, : तम् त, यम् व म। २ ३ सिस्नसिषतु /तात् ताम् न्तु : तात् तम् त, सिस्नसिषानि व मा 277 ४ असिस्नसिषत् ताम् न् : तम् त, म् असिस्नसिषाव म । ५ असिस्नसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ सिस्नसिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिस्नसिषाञ्चकार सिस्नसिषामास । ७ सिस्नसिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ सिस्नसिषिता " रौ रः, सि स्थः स्थ, स्मि स्व स्मः । ९ सिस्नसिषिष्य ति तः न्ति, सि थः थ, सिस्नसिषिष्यामि वः म: । (असिस्नसिषिष्याव म १० असिस्नसिषिष्यत् ताम् न्, : तम् त म ११७० क्नसूच् (क्नस्) वृतिदीप्त्योः । म। १ चिक्नसिष ति तः न्ति, सि थः थ, चिक्नसिषामि वः मः । २ चिक्नसिषेत् ताम् यु:, : तम् त, यम् व म ३ चिकसिषतु /तात् ताम् न्तु : तात् तम् त, चिक्नसिषानि व For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy