SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ 278 ४ अचिक्नसिषत् ताम् न् : तम् त, म् अचिक्नसिषाव म । ५ अचिक्नसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिक्नसिषामास सतुः सु:, सिथ सथुः स, स सिव सिम, चिक्नसिषाञ्चकार चिक्नसिषाम्बभूव । ७ चिक्नसिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिक्नसिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिक्नसिषिष्य ति तः न्ति, सि थः थ, चिक्नसिषिष्यामि वः मः । (अचिक्नसिषिष्याव म १० अचिक्नसिषिष्यत् ताम् न् : तम् तम ११७१ त्रसैच् (त्रस्) भये । १ तित्रसिषति तः न्ति, सि थः थ, तित्रसिषामि वः मः । २ तित्रसिषेत् ताम् यु:, : तम् त, यम् व म ३ तित्रसिषतु /तात् ताम् न्तु : तात् तम् त, तित्रसिषानि व म । ४ अतित्रसिषत् ताम् न् : तम् त, म् अतित्रसिषाव म । ५ अतित्रसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तित्रसिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृतित्रसिषाम्बभूव तित्रसिषामास । ७ तित्रसिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तित्रसिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तित्रसिषिष्यति तः न्ति, सि थः थ, तित्रसिषिष्यामि वः म: । (अतित्रसिषिष्याव म। १० अतित्रसिषिष्यत् ताम् न्, : तम् त म ११७२ प्युसच् (प्युस्) दाहे । १ पुप्युसिष ति तः न्ति, सि थः थ, पुप्युसिषामि वः मः । २ पुप्युसिषेत् ताम् यु:, : तम् त, यम् व म। ३ पुण्युसिषतु /तात् ताम् न्तु : तात् तम् त, पुप्युसिषानि व म। ४ अपुप्युसिषत् ताम् न् : तम् त, म् अपुष्युसिषाव म । ५ अपुप्युसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुण्युसिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, पुण्युसिषाञ्चकार पुण्युसिषाम्बभूव । Jain Education International ७ पुप्युसिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुप्युसिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुप्युरिषिष्य ति तः न्ति, सि थः थ, पुष्युसिषिष्यामि वः मः । (अपुप्यसिषिष्याव म १० अपुप्युसिषिष्यत् ताम् न् : तम् त धातुरत्नाकर तृतीय भाग पक्षे प्युसिस्थाने प्योसिइति ज्ञेयम् । ११७३ षहच् (षह्) शक्तौ । १ सिसहिषति तः न्ति, सि थः थ, सिसहिषामि वः मः । २ सिसहिषेत् ताम् यु:, : तम् त, यम् व म। ३ सिसहिषतु /तात् ताम् न्तु म। तात् तम् त, सिसहिषानि व ४ असिसहिषत् ताम् न् : तम् त, म् असिसहिषाव म। असिसहिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ सिसहिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम सिसहिषाम्बभूव सिसहिषामास । ७ सिसहिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सिसहिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसहिषिष्यति तः न्ति, सि थः थ, सिसहिषिष्या मि वः मः । (असिसहिषिष्याव म। १० असिसहिषिष्यत् ताम् न् : तम् त म ११७४ षहच् (सुह्) शक्तौ । १ सुसुहिष ति तः न्ति, सि थः थ, सुसुहिषामि वः मः । २ सुसुहिषेत् ताम् यु:, : तम् त, यम् व म । -३ सुसुहिषतु /तात् ताम् न्तु : तात् तम् त, सुसुहिषानि व म । ४ ५ असुसुहिषत् ताम् न् : तम् त, म् असुसुहिषाव म असुसुहिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ सुसुहिषामास सतुः सुः, सिथ सधुः स, स सिव सिम, सुसुहिषाञ्चकार सुसुहिषाम्बभूव । For Private & Personal Use Only ७ सुसुहिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सुसुहिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सुसुहिषिष्य ति तः न्ति, सि थः थ, सुसुहिषिष्यामि वः मः । (असुसुहिषिष्याव म । www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy