SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (दिवादिगण) 273 ११४६ पृष् (झ) जरसि। ११४९ छोंच् (छो) छेदने । १ जिझरिष ति त: न्ति, सि थ: थ, जिझरिषामि वः मः। १ चिच्छासति त: न्ति, सि थः थ, चिच्छासामि वः मः। २ जिझरिषेत् ताम् युः, : तम् त, यम् व म। २ चिच्छासेत् ताम् युः, : तम् त, यम् व म। ३ जिझरिषतु/तात् ताम् न्तु, : तात् तम् त, जिझरिषानि व म। | ३ चिच्छासतु/तात् ताम् न्तु, : तात् तम् त, चिच्छासानि व म। ४ अजिझरिषत् ताम् न्, : तम् त, म् अजिझरिषाव म। । ४ अचिच्छासत् ताम् न्, : तम् त, म् अचिच्छासाव म। ५ अजिझरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ५ अचिच्छासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् षिष्म। सिष्व सिष्म। ६ जिझरिषामास सतुः सुः, सिथ सथः स स सिव सिम ६ चिच्छासाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, जिझरिषाञ्चकार जिझरिषाम्बभूव। चिच्छासाञकार चिच्छासामास। | ७ चिच्छास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ जिझरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ चिच्छासिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ८ जिझरिषिता"रौर:. सि स्थ: स्थ. स्मि स्वः स्मः। | ९ चिच्छासिष्यति त: न्ति, सि थः थ, चिच्छासिष्यामि वः ९ जिझरिषिष्य तित: न्ति, सि थ: थ, जिझरिषिष्यामि वः । मः। (अचिच्छासिष्याव म। मः। (अजिझरिषिष्याव म। १० अचिच्छासिष्यत् ताम् न्, : तम् त म १० अजिझरिषिष्यत् ताम् न्, : तम् त म __ ११५० पोंच् (सो) अन्तकर्मणि । पक्षे जिझरिस्थाने जिझरी इति जिझीर् इति च ज्ञेयम्। १ सिषासति त: न्ति, सि थ: थ, सिषासामि वः मः। ११४७ शोंच् (शो) तक्षणे। २ सिषासेत ताम् युः, : तम् त, यम् व म। ३ सिषासतु/तात् ताम् न्तु, : तात् तम् त, सिषासानि व म। १ शिशासति तः न्ति, सि थ: थ, शिशासामि वः मः। | ४ असिषासत् ताम् न्, :, तम् तम्, असिषासाव म।। २ शिशासेत ताम् यः.: तम त. यम व म। ५ असिषासीत् सिष्टाम् सिषुः, सी: सिष्टम् सिष्ट, सिषम् सिष्व ३ शिशासतु/तात् ताम् न्तु, : तात् तम् त, शिशासानि व म। सिष्म। ४ अशिशासत् ताम् न्, :, तम् त म्, अशिशासाव म। ६ सिषासाच कार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अशिशासीत् सिष्टाम् सिषुः, सी: सिष्टम् सिष्ट, सिषम् सिष्व सिषासाम्बभूव सिषासामास। सिष्म। ७ सिषास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ शिशासाञ्ज कार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ८ सिषासिता" रौ र:, सि स्थ: स्थ, स्मि.स्व: स्मः। कृम शिशासाम्बभूव शिशासामास। ९ सिषासिष्यति त: न्ति, सि थः थ, सिषासिष्यामि वः मः। ७ शिशास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। (सिषासिष्याव म। ८ शिशासिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। १० असिषासिष्यत् ताम् न्, : तम् त म ९ शिशासिष्यति तः न्ति, सि थः थ, शिशासिष्यामि वः मः।। ११५१ वीडच् (व्रीड्) लज्जायाम् । (अशिशासिष्याव म। १ विव्रीडिषति त: न्ति, सि थः थ, विव्रीडिषामि वः मः। १० अशिशासिष्यत् ताम् न्, : तम् त म २ विव्रीडिषेत् ताम् युः, : तम् त, यम् व म। ११४८ दोव् (दो) छेदने । दांम् ७ वद्रूपाणि। ३ विवीडिषतु/तात् ताम् न्तु, : तात् तम् त, विव्रीडिषानि व मा ४ अविव्रीडिषत् ताम् न्, : तम् त, म् अविव्रीडिषाव म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy