SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 272 ९ विविक्षिष्यति तः न्ति, सि थः थ, विविक्षिष्यामि वः मः । (अविविक्षिष्याव म १० अविविक्षिष्यत् ताम् न् : तम् तम ॥ पक्षे ॥ १ विविक्षते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विविक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विविक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अविविक्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अविविक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ विविक्षामा स सतुः सुः, सिथ सथुः स, स सिव सिम, विविक्षाञ्चक्रे विविक्षाम्बभूव । ७ विविशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विविक्षिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ विविक्षिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविविक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ।। तृतीयभागे अदादिगण: संपूर्णः ॥ Jain Education International ॥ अथ दिवादयः ॥ ११४४ दिवच् (दिव्) क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु । धातुरत्नाकर तृतीय भाग १ दिदेविष ति तः न्ति, सि थः थ, दिदेविषामि वः मः । दिदेविषेत् ताम् यु:, : तम् त, यम् व म। २ ३ दिदेविषतु /तात् ताम् न्तु : तात् तम् त, दिदेविषानिव । ४ अदिदेविषत् ताम् न् : तम् त, म् अदिदेविषाव म । ५ अदिदेविषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिदेविषामास सतुः सुः, सिथ सथुः स, स सिव सिम, दिदेविषाञ्चकार दिदेविषाम्बभूव । ७ दिदेविष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दिदेविषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदेविषिष्य ति तः न्ति, सि थः थ, दिदेविषिष्यामि वः म: । (अदिदेविषिष्याव म १० अदिदेविषिष्यत् ताम् न् तम् तम पक्षे दिदेविस्थाने दुद्युइति ज्ञेयम् । ११४५ जृष् (ज्) जरंसि । १ जिजरिष ति तः न्ति, सि थः थ, जिजरिषामि वः मः । २ जिजरिषेत् ताम् यु:, : तम् त, यम् व म। ३ जिजरिषतु /तात् ताम् न्तु : तात् तम् त, जिजरिषाणि व म । ४ अजिजरिषत् ताम् न् : तम् त, म् अजिजरिषाव म । ५ अजिजरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६- जिजरिषामास सतुः सुः, सिथ सधुः स, स सिव सिम, जिजरिषाञ्चकार जिजरिषाम्बभूव । ७ जिजरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिजरिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजरिषिष्य ति तः न्ति, सि थः थ, जिजरिषिष्यामि वः म: । (अजिजरिषिष्याव म। १० अजिजरिषिष्यत् ताम् न् : तम् तम पक्षे जिजरिस्थाने जिजरी इति जिजीर् इति च ज्ञेयम्। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy