SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (अदादिगण) ५ अनिनिक्क्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व क्षिष्म । ६ निनिक्षाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम निनिक्षाम्बभूव निनिक्षामास । ७ निनिक्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ निनिक्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनिक्षिष्यति तः न्ति, सि थः थ, निनिक्षिष्यामि वः मः । (अनिनिक्षिष्याव म । १० अनिनिक्षिष्यत् ताम् न् : तम् त म ॥ पक्षे ॥ १ निनिक्षते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ निनिक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ निनिक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अनिनिक्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अनिनिक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ निनिक्षाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, निनिक्षाञ्चक्रे निनिक्षामास । ७ निनिक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ निनिक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ निनिक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अनिनिक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ११४२ विकी (विज्) पृथग्भावे । १ विविक्षति तः न्ति, सि थः थ, विविक्षामि वः मः । २ विविक्षेत् ताम् यु:, : तम् त, यम् व म । ३ विविक्षतु /तात् ताम् न्तु : तात् तम् त, विविक्षानि व म । ४ अविविक्षत् ताम् न् : तम् त, म् अविविक्षाव म ५ अविविक्षीत् षिष्टाम् षिषुः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विविक्षाम्बभूव वतुः वुः, विध वथुः व, व विव विम, विविक्षाञ्चकार विविक्षामास । Jain Education International ७ विविक्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विविक्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विविक्षिष्यति तः न्ति, सि थः थ, विविक्षिष्यामि वः मः । (अविविक्षिष्याव म । १० अविविक्षिष्यत् ताम् न् : तम् तम ॥ पक्षे ॥ १ विविक्षते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विविक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विविक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अविविक्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अविविक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । 271 ६ विविक्षाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, विविक्षाञ्चक्रे विविक्षामास । ७ विविशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विविक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विविक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे १० अविविक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ ४ ११४३ विष्लंकि (विष) व्याप्तौ । विविक्षति तः न्ति, सि थः थ, विविक्षामि वः मः । विविक्षेत् ताम् यु:, : तम् त, यम् व-म । . विविक्षतु /तात् ताम् न्तु अविविक्षत् ताम् न् : तम् त, म् अविविक्षाव म । तात् तम् त, विविक्षानि व म । ५ अविविक्क्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व क्षिष्म । ६ विविक्षाञ्चकार ऋतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव, कृम विविक्षाम्बभूव विविक्षामास । ७ विविश्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । विविक्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy