SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ 566 धातुरत्नाकर तृतीय भाग ५१० मिहं (मि) सेचने। ५१२ चह (चह्) कल्कने। १ मेमियते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाचहयते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ मेमिहोत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चाचह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मेमिहयताम येताम् यन्ताम, यस्व येथाम यध्वम. यै यावहै । ३ चाचह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यामहै। यावहै यामहै। ४ अमेमियत येताम् यन्त. यथाः येथाम यध्वम. ये यावहि ४ अचाचह्यत येताम् यन्त, यथाः येथाम यध्वम. ये यावहि यामहि । यामहि । ५ अमेमिहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् | ५ अचाचहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ मेमिहाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ चाचहाम्बभूव वतः वः, विथ वथः व, व विव विम, मेमिहाम्बभूव मेमिहामास । चाचहाचक्रे चाचहामास । ७ मेमिहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ चाचहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ मेपिहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ चाचहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मेमिहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चाचहिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे । ष्यामहे । १० अमेमिहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचाचहिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। __ ५११ दहं (दह्) भस्मीकरणे। ५१३ रह (रह्) त्यागे। १ दादयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रारहयते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ दादह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ रारह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ दादह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ रारह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम, 2 यावहै यामहै। यामहै। ४ अदादह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अरारह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अदादहिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ५-अरारहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि प्वहि, महि। ष्वहि, महि। ६ दादहामास सतुः सुः सिथ सथुः स स सिव सिम ६ रारहामास सतुः सुः सिथ सथुः स स सिव सिम दादहाञ्चक्रे दादहाम्बभूव । रारहाञ्चक्रे रारहाम्बभूव । ७ दादहिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् वम्, ध्वम् य वहि, महि। ७ रारहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। ८ दादहिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ दादहिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ८ रारहिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ रारहिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे । १० अदादहिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । घ्यावहि ष्यामहि। १० अरारहिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये दादा स्थाने दन्दइति। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy