SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 567 __ ५१४ रहु (रंह्) गतौ। ५१६ दृहु (दंह) वृद्धौ। १ रारंह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ दरीदृह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रारंह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दरीदृह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ रारंह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ दरीदह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अरारंह्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि | ४ अदरीदूंह्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अरारंहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम, ढवम षि | ५ अदरीदृहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, ढ्वम् ष्वहि, ष्महि। षि ष्वहि, महि। ६ रारंहाञ्चक्रे काते क्रिरे कृषे क्राथे कृढवे के कवहे कुमहे | ६ दरी,हाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रारंहाम्बभूव रारहामास । दरीदंहाञ्चके दरीदेंहामास । ७ रारंहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, | ७ दरीदंहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य महि। वहि, महि। ८ रारंहिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । | ८ दरीदंहिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ दरीदंहिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ९ रारंहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे । प्यामहे । १० अदरीदंहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अरारंहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५१७ वृह (वृह्) वृद्धौ। ५१५ दृह (दृह्) वृद्धौ। १ दरीदृह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । | १ वरीवृह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । | २ वरीवृह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दरीदृह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। ३ वरीवृह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै ३ दरीदृह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अवरीवृह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अदरीदृह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहि । यामहि । ५ अवरीवृहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ५ अदरीदृहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् | षि ष्वहि, महि। षि ष्वहि, महि। ६ वरीवृहामास सतुः सुः सिथ सथुः स स सिव सिम रोदृहामास सतुः सुः सिथ सथुः स स सिव सिम | वरीवृहाञ्चके वरीवृहाम्बभूव । दरीदृहाचक्रे दरीदृहाम्बभूव । | ७ वरीवृहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य ७ दरीदृहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | वहि, महि। वहि, महि। ८ वरीवृहिता"रौरः, से साथे ध्वे. हे स्वहे स्महे ।। ८ दरीदृहिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ वरीवृहिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ९ दरीदृहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ष्यामहे । ध्यामहे । १० अवरीवृहिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १० अदरीदृहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | प्यावहि ष्यामहि। ५१८ वृह (वृह) शब्दे। वृह ५१७ वद्रूपाणि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy