SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ 568 ५१९ वृहु (वृह) शब्दे च । १ ववीवृह्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ ववीवृंह्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ ववीवृह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै याम है। ४ अववीवृंहयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अववीवृंहिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, द्वम् षि ष्वहि ष्महि । ५ ६ ववीवृंहाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे ववीवृंहाम्बभूव ववीवृंहामास । ७ ववीवृंहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य ८ ववीवृंहिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ ववीवृंहिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अववीवृंहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । ५२० तुह (तुह्) अर्दने । १ तोतुयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तोतुह्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तोतुह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै ४ अतोतुयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अतोतुहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् ष्वहि ष्महि । ६ तोतुहामास सतुः सुः सिथ सथुः स स सिव सिम तोहाञ्चक्रे तो हाम्बभूव । ७ तोतुहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ तोतुहिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ तोतुहिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतोतुहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International ५२१ दृह (दुह्) अर्दने । १ दोदुयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । दोदुह्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दोदुह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। २ ४ अदोदुह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अदोदुहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ दोदुहाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, दोहाञ्चक्रे दोहामास । ७ दोदुहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् द्वम्, ध्वम् य वहि, महि । ८ दोदुहिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ दोदुहिष्यते ष्येते ष्यन्ते ष्यमे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । धातुरत्नाकर तृतीय भाग १० अदोदुहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५२२ मह (मह) पूजायाम्। मामयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । मामह्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । मामह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ अमामयत येताम् यन्त, यथाः येथाम् यध्वम्, यामहि । ५ अमामहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । १ २ ३ ८ ९ ६ मामहामास सतुः सुः सिथ सथुः स स सिव सिम मामहाञ्चक्रे मामहाम्बभूव । ७ मामहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । मामहिता" रौ र:, से साथ ध्वे, हे स्वहे स्महे । मामहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अमामहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only ये यावहि www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy