SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 565 ५०६ पेस (पेस्) गतौ। १ शाशस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ पेपेस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शाशस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ पेपेस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शाशस्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम.. यै ३ पेपेस्यताम येताम यन्ताम. यस्व येथाम यध्वम..यै यावहै यावहै यामहै। यामहै। ४ अशाशस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अपेपेस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अशाशसिष्ट पारम् यत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अपेपेसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ध्वहि, महि। ष्वहि, महि। - | ६ शाशसामास सतुः सुः सिथ सथुः स स सिव सिम शाशसाञ्चके शाशसाम्बभूव । ६ पेपेसाचक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे | ७ शाशसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, पेपेसाम्बभूव पेपेसामास । महि। ७ पेपेसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | शाशसिता''रौ र.. से साथे ध्वे, हे स्वहे स्महे । ८ पेपेसिता"रौ र:, से साथे ध्वे. हे स्वहे स्महे । ९ शाशसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ पेपेसिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये घ्यावहे | ध्यामहे । ष्यामहे । १० अशाशसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अपेपेसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५०९ शंसू (शंस्) स्तुतौ च। ५०७ वेसृ (वेस्) गतौ। १ शाशस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वेवेस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शाशस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ वेवेस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । ३ शाशस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ वेवेस्यताम येताम यन्ताम. यस्व येथाम यध्वम यै यातहै। यावह यामह। यामहै। ४ अशाशस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अवेवेस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अशाशसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यामहि । ष्वहि, महि। ५ अवेवेसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ६ शाशसामास सतुः सुः सिथ सथः स स सिव सिम ष्वहि, महि। शाशसाञ्चक्रे शाशसाम्बभूव । ६ वेवेसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ शाशसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, वेवेसाञ्चके वेवेसामास । ७ वेवेसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ८ शाशसिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ वेवेसिता" रौर:, से साथे ध्वे, हे स्वहे स्महे ।। ९ शाशसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ९ वेवेसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशाशसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अवेवेसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि । ष्यावहि ष्यामहि। ५०८ शसू (शस्) हिंसायाम्। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy