SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ 564 धातुरत्नाकर तृतीय भाग ५०२ लस (लस्) श्लेषणक्रीडनयोः। ५०४ हसे (हस्) हसने। १ लालस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ जाहस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ लालस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जाहस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ लालस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ जाहस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अलालस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि , ४ अजाहस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । . ५ अलालसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अजाहसिष्ट षाताम षत, ष्ठाः पाथाम इदवम् ध्वम, षि प्वहि, महि। ष्वहि, महि। ६ लालसामास सतुः सुः सिथ सथुः स स सिव सिम ६ जाहसाम्बभूव वतः वः, विथ वथः व, व विव विम, लालसाञ्चक्रे लालसाम्बभूव । जाहसाञ्चके जाहसामास । ७ लालसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ जाहसिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ जाहसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ लालसिता" रौर:, से सांथे ध्वे, हे स्वहे स्महे । | ९ जाहसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ लालसिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । ष्यामहे । १० अजाहसिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अलालसिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५०५ पिस (पिस्) गतौ। ५०३ घस्लं (घस्) अदने। १ पेपिस्यते येते यन्ते. यसे येथे यध्वे. ये यावहे यामहे। • १ जाघस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पेपिस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ जाघस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | ३ पेपिस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ जाघस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | यामहै। यामहै। ४ अपेपिस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अजाघस्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अपेपिसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि अजाघसिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | वहिमहि। प्वहि, महि। ६ पेपिसाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ जाघसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पेपिसाम्बभूव पेपिसामास । जाघसाञ्चके जाघसामास । ७ पेपिसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ जाघसिपीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ पेपिसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ जाघसिता" रौरः, से साथे ध्वे, हे स्वहे स्महे ।। २ जाघसिष्यते ष्यते ध्यन्ते. ष्यसे येथे व्यध्वे ष्ये व्यावहे | ९ पेपिसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे प्यामह । ष्यामहे । १० अजाघसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम. ष्ये । १० अपेपिसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy