SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 563 ४९८ तुस (तुस्) शब्दे। ५०० हूस (ह्रस्) शब्दे। १ तोतुस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जाह्नस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तोतुस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जाह्रस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ तोतुस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | | ३ जालस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अतोतुस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अजालस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतोतुसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | | ५ अजाहसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि प्वहि, ष्महि। ष्वहि, महि। ६ तोतुसाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | जालसाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, तोतुसाम्बभूव तोतुसामास । जाह्नसाइके जालसामास ।। ७ तोतुसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ जाह्रसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ तोतुसिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ जाह्रसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तोतुसिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ जाहसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अतोतुसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अजाहसिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ४९९ ह्रस (ह्रस्) शब्द। ५०१ रस (रस्) शब्दे। १ जाहस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रारस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जाह्रस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ रारस्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। ३ जाह्रस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ रारस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अजाह्रस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अरारस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजाह्रसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अरारसिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, ष्महि। ६ जाह्रसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ रारसाञ्चके नाते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे जाह्रसाञ्चके जाह्रसामास । रारसाम्बभूव रारसामास । ७ जाहसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । सामिपी यास्ताम रन डा. यास्थाम ध्वम य वहि महि। ८ जाह्रसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ रारसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जाहसिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ९ रारसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अजाह्रसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अरारसिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy