SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ 562 ४९४ हृषू (हृष्) अलीके। १ जरीहृष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जरीहृष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जरीहृष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। ४ अजरीहृष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजरीहृषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ि ष्वहि ष्महि । ६ जरीहृषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जरीहृषाञ्चक्रे जरीहृषामास । ७ जरीहृषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जरीहषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जरीहृषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजरीहृषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४९५ पुष (पुष् पुष्टौ । १ पोपुष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ पोपुष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ पोपुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै Jain Education International ४९६ भूष (भूष) अलङ्कारे । १ बोभूष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बोभूष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ बोभूष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अबोभूष्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । अबोभूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ५ ६ बोभूषाम्बभूव वतुः वुः, विथ वधु व व विव विम, बोभूषाञ्चक्रे बोभूषामास । ७ बोभूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ बोभूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ बोभूषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अबोभूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ धातुरत्नाकर तृतीय भाग ४ अपोपुष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याव यामहि । ५ ५ अपोपुषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ पोपुषाञ्चक्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे पोपुषाम्बभूव पोपुषामास । ७ पोपुषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ पोपुषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ पोपुधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपोपुषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४९७ तसु (स्) अलङ्कारे । तातंस्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तातंस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । तातंस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम् यै यावहै यामहै। ४ अतातंस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अतातंसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, ष्महि। ६ तासाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे तासाम्बभूव तातंसामास । ७ तातंसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । तातंसिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ८ ९ तातंसिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे | १० अतातंसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy