SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ 666 धातुरत्नाकर तृतीय भाग ९४८ लगे (लग्) सङ्गे। ९५० ह्रगे (हूग्) संवरणे। १ लालग्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जाहग्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ लालग्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ जाह्नग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ लालग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ जाह्रग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। ___ यामहै। ४ अलालग्यत येताम यन्त. यथाः येथाम यध्वम. ये यावहि । ४ अजाह्रग्यत येताम् यन्त, यथा: येथाम् यध्वम, ये यावहि यामहि । ___ यामहि । ५ अलालगिष्ट षाताम् षत, ष्ठाः षाथाम डढवम ध्वम. षि | ५ अजाह्रांगष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम, षि ष्वहि, महि। ष्वहि, महि। ६ लालगाम्बभूव वतुः वुः, विथ वथुः व, व विव विम. | ६ जाह्रगाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, लालगाके लालगामास। जाह्रगाञ्चके जालगामास। ७ लालगिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम ध्वम य वहि. महि।। ७ जाहगिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम य वहि. महि। ८ लालगिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ जाहगिता' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लालगिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जाहगिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अलालगिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | १० अजागिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ९४९ ह्रगे (हग्) संवरणे। ९५१ घगे (सग्) संवरणे। १ जाह्रग्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ सासग्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जाह्रग्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ सासग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ जाह्रग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ सासग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अजाह्रग्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ असासग्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजाहगिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ असासगिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, ष्महि। ६ जाह्रगाम्बभूव वतुः वुः, विथ वथः व, व विव विम | ६ सासगामास सतुः सुः सिथ सथुः स स सिव सिम जाह्रगाञ्चके जाह्रगामास। सासगाञ्चक्रे सासगाम्बभूव । ७ जाह्रगिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | | ७ सासगिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जाहगिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ सासगिता"रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जाहगिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ये ष्यावले ९ सासगिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । ष्यामहे । १० अजाहगिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम ध्ये १० असासगिष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम. ष्ये ष्यावहि ष्यामहि। प्यावहि ष्यामहि। ९४५ सगे (सग्) संवरणे। पगे ९५१ वद्रूपाणि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy