SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 665 महि। ९४२ नृ (न) नये। ९४६ कखे (कख्) हसने। १ नेनीर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाकख्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ नेनीर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चाकख्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ नेनीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये यावहै | ३ चाकख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये यामहै। यावहै यामहै। ४ अनेनीर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचाकख्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि (दवम् षि ष्वहि, ष्महि। ___ यामहि (वम् षि ष्वहि, महि। ५ अनेनीरिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अचाकखिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। | ष्वहि, महि। ६ नेनीराम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ चाकखाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे नेनीराञ्चके नेनीरामास । चाकखाम्बभूव चाकखामास । ७ नेनीरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ चाकखिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् य वहि, ८ नेनीरिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ नेनीरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ चाकखिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ध्यामहे । १० अनेनीरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ९ चाकखिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यावहि ष्यामहि। ष्यामहे । ९४३ ष्टक (स्तक्) प्रतीघाते। १० अचाकखिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १ तास्तक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ९४७ रगे (रग्) शङ्कायाम्। २ तास्तक्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तास्तक्यताम् येताम् यन्ताम, यस्व येथाम यध्वम. यै| १ रारम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यावहै यामहै। २ रारग्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अतास्तक्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि | ३ रारग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यावहै यामहि । यामहै। ५ अतास्तकिष्ट षाताम् षत, ष्ठाः षाथाम् डढवम ध्वम. षि | ४ अरारग्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि प्वहि, महि। यामहि । ६ तास्तकामास सतुः सुः सिथ सथुः स स सिव सिम | ५ अरारगिष्ट षाताम् षत, ष्ठाः पाथाम् ड्ढ्वम् ध्वम्, षि तास्तकाचक्रे तास्तकाम्बभूव । ___ष्वहि, महि। ७ तास्तकिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, [६ रारगामास सतः सः सिथ सथः स स सिव सिम महि। रारगाञ्चक्रे रारगाम्बभूव । ८ तास्तकिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ७ रारगिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ तास्तकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ८ रारगिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १० अतास्तकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | बालोशाम । ९ रारगिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यावहि ष्यामहि ष्ये ष्यावहि ष्यामहि । ष्यामहे । ९४४ स्तक् (स्तक्) प्रतिघाते। टक ९४३ वदूपाणि। | १० अरारगिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ९४५ चक (चक्) तृप्तौ। चकि ५७४ वद्रूपाणि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy