SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 667 ९५३ ष्ठगे (स्थग्) संवरणे। ९५९ हेड (हेड्) वेष्टने। हेडङ् ६४६ वदूपाणि। १ तास्थग्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । ९६० लड (लड्) जिह्वोन्मथने लड २३५ वद्रूपाणि। २ तास्थग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।। ___ ९६१ फण (फण्) गतौ। ३ तास्थग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। १ पम्फण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ४ अतास्थग्यत येताम् यन्त, यथाः येथाम् यध्वम. ये यावहि । २ पम्फण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। यामहि । पम्फण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ५ अतास्थगिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि यावहै यामहै। प्वहि, महि। ४ अपम्फण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ६ तास्थगाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, यामहि । तास्थगाञ्चके तास्थगामास। ५ अपम्फणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ७ तास्थगिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ष्वहि, ष्महि। महि। ६ पम्फणाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ८ तास्थगिता''रौर:, से साथे ध्वे, हे स्वहे स्महे ।। पम्फणाम्बभूव पम्फणामास। ९ तास्थगिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ७ पम्फणिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ष्यामहे । महि। १० अतास्थगिष्यत प्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ८ पम्फणिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यावहि ष्यामहि। | ९ पम्फणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९५४ स्थगे (स्थग्) संवरणे। ष्ठगे ९५३ वद्रूपाणि ९५५ । ___ष्यामहे । वट (वट्) परिभाषणे। वट १६१ वद्रूपाणि। ९५६ भट | १० अपम्फणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये (भट्) परिभाषणे। भट १६९ वदूपाणि। ९५७ णट (नट्) ष्यावहि ष्यामहि। नतौ। नट १७२ इति वदूपाणि। ९६२ कण (कण) गतौ। कण वदूपाणि। ९५८ गड (गड्) सेचने। ९६३ रण (रण) गतौ। रण २४९ वद्रूपाणि। १ जागड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ रंरण्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ जागड्येत याताम् रन्, थाः याथाम् ध्वम, य वहि महि। | २ रंरण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जागड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | यामहै। ३ रंरण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अजागड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहि । | ४ अरंरण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अजागडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | यामहि । ष्वहि, महि। ५ अरंरणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ६ जागडाचक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे महि। जागडाम्बभूव जागडामास । ६ रंरणाञ्चक्रे क्राते किरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ७ जागडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | रंरणाम्बभूव रंरणामास। ८ जागडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जागडिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ७ रंरणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ष्यामहे । | ८ रंरणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १० अजागडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, ष्ये ९ रंरणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे ष्यावहि ष्यामहि। ष्यामहे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy