SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ 668 धातुरत्नाकर तृतीय भाग १० अरंरणिष्यत ध्येताम् प्यन्त, ष्यथाः ध्येथाम् प्यध्वम्, ष्ये ९६७ स्नथ (नथ्) हिंसार्थः। प्यावहि घ्यामहि। १ सास्नथ्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। ९६४ चण (चण्) हिंसादानयोश्च चण २५१ वदूपाणि। | २ सास्नथ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ९६५ शण (शण) दाने। ३ सास्नथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यावहै यामहै। १ शंशण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ४ असास्नथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि २ शंशण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहि । ३ शंशण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ५ असास्त्रथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, ष्महि। ४ अशंशण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ६ सास्नथाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे यामहि । सास्नथाम्बभूव सास्नथामास । ५ अशंशणिष्ट पाताम् षत, ठाः पाथाम् ड्वम् ध्वम्, षि ७ सास्त्रथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, वहि, महि। महि। शंशणाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ८ सास्त्रथिता"रौर:, से साथे ध्वे, हे स्वहे स्महे ।। शंशणाचक्रे शंशणामास। ९ सास्त्रथिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ७ शंशणिषीष्ट यास्ताम् रन्, ठा: यास्थाम् ध्वम् य वहि, महि। ___ष्यामहे । ८ शंशणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १० असास्त्रथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ९ शशणिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ष्यावहि ष्यामहि। ध्यामहे । १० अशंशणिष्यत ध्येताम् प्यन्त, ष्यथाः ष्येथाम् ष्यध्वम। ९६८ नथ (ऋथ्) हिंसार्थः। ९६६ श्रण (श्रण) दाने। १ चानथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चानथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ शंश्रण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ चानथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै २ शंश्रण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ शंश्रण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ४ अचानथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि । ४ अशंश्रण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचाक्नथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अशंश्रणिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। वहि, महि। ६ चानथाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ शंश्रणाञ्चक्रे क्राते क्रिरे कृपे क्राथे कृट्वे के कृवहे कृमहे | चानथाञ्चके चानथामास । शंश्रणाम्बभूव शंश्रणामास। ७ चानथिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ शंश्रणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ शंश्रणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ८ चाकथिता"रौरः, से साथे ध्वे. हे स्वहे स्महे । ९ शंश्रणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ चाक्नथिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशंश्रणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचाक्नथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। यामहै। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy