SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ 574 ५४५ गुंङ् (गु) शब्दे । १ जोगूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जोगूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ जोगूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। याव ४ अजोगूयत येताम् यन्त, यथाः येथाम् यध्वम्, यामहि । ये यावहि ५ अजोगूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । - ६ जोगूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, या जोगूयामास । ७ जोगूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ जोगूयिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जोगूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजोगूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५४६ घुंङ् (घु) शब्दे । १ जोघूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ जोघूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जोधूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ८ जोधूयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोघूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । ष्ये १० अजोघूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्यावहि ष्यामहि । Jain Education International ५४७ डुंङ् (ङ) शब्दे । १ ञो यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जोडूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जोडू यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। धातुरत्नाकर तृतीय भाग ४ अञोडूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अञोडूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ५४८ च्युङ् (च्यु) गतौ । २ १ चोच्यूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चोच्यूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चोच्यूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै ४ अजोघूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अचोच्यूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अचोच्यूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि । ५ अजोघूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि । ५ ६ जोघूयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे घूयाम्बभूव जोघूयामास । ७ जोघूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ६ जोडूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जोडूयाच जोडूयामास । ७ जोडूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ जोडूयिता" रौ रः, से साथ ध्वे, हे स्वहे स्महे । ९ जोडूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजोडूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६ चोचयूयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे चोच्यूयाम्बभूव चोच्यूयामास । ७ चोच्यूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ चोच्यूयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोच्यूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । ये १० अचोच्यूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy