SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ यन्तप्रक्रिया (भ्वादिगण) ५४९ ज्युङ् (ज्यु) गतौ । १ जोज्यूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जोज्यूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ जोज्यूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यै यावहै ४ अजोज्यूयत येताम् यन्त, यथा: येथाम् यध्वम्, यामहि । ५ अजोज्यूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ जोज्यूयामास सतुः सुः सिथ सधुः स स सिव सिम जोज्यूयाम्बभूव । ७ जोज्यूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ जोज्यूयिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जोज्यूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजोज्यूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ये यावहि ५५० जुङ् (जु) गतौ। १ जोजूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जोजूयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ जोजूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अजोजूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजोजूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ६ जोजूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जोयामास । ७ जोजूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ जोजूयिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ जोजूयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजोजयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International 575 ५५१ म्रुङ् (प्रु) गतौ । १ पोप्रूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ पोप्रूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पोप्रूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अपोश्रूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अपोप्रूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षिष्वहि ष्महि । ६ पोप्रूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पोय पोयामास । ७ पोप्रूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । ८ पोयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पोप्रूयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपोयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५५२ प्लुंङ् (प्लु) गतौ । १ २ पोप्लूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । पोप्लूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ पोप्लूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अपोप्लूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अपोप्लूयिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, द्वम् षि ष्वहि ष्महि । ६ पोप्लूयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे पोप्लूयाम्बभूव पोप्लूयामास । ७ पोप्लूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । ८ पोप्लूयिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ पोप्लूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अपोप्लूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy