SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ 576 ५५३ संरू (रु) रोषणे च । १ रोरूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रोरूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | १३ रोरूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ४ अरोरूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अरोरूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि ष्महि । - ५ ६ रोरूयामास सतुः सुः सिथ सधुः स स सिव सिम रोरूयाञ्चक्रे रोरूयाम्बभूव । ७ रोरूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ रोरूयिता" रौ से साधे ध्वे, हे स्वहे स्महे । र:, ९ रोरूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे व्यामहे । १० अरोरूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५५४ पूङ् (पू) पवने। १ पोपूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ पोपूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पोपूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। यावहै 1 ४ अपोपूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ८ पोपूयिता" रौर से साथे ध्वे, हे स्वहे स्महे । ९ पोपूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये घ्याव ष्यामहे । १० अपोपूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । Jain Education International ५५५ मूङ् (मू) बन्धने । १ मोमूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मोमूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मोमूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ अमोमूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अपोपूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ पोपूयाम्बभूव वतुः वुः, विथ वधु व व विव विम, पोपूया पोपूयामास । ७ पोपूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ७ धातुरत्नाकर तृतीय भाग अमोमूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ६ मोमूयामास सतुः सुः सिथ सथुः स स सिव सिम मोमयाञ्चक्रे मोमूयाम्बभूव । ७ मोमूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ मोमूयिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ मोमूयिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्याव ष्यामहे । १० अमोमूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५५६ धृङ् (धृ) अविध्वंसने। देध्रीयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । देध्रीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । देवीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अदेनीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । १ २ ३ ५ अदेघ्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ देवीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे याम्बभूव देयामास । देवीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । ८ देवीयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ देवीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदेवीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org N
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy