SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 577 ५५७ मेंङ् (मे) प्रतिदाने। ५६० श्यैङ् (श्यै) गतौ। १ मेमीयते यते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शाश्यायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मेमीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ शाश्यायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मेमीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ शाश्यायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अमेमीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि । ४ अशाश्यायत येताम यन्त, यथाः येथाम यध्वम. ये यावहि यामहि । यामहि । ५ अमेमीयिष्ट पाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। ५ अशाश्यायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् ६ मेमीयामास सतः सः सिथ सथः स स सिव सिम | षि ष्वहि, महि। मेमीयाम्बभूव मेमीयाञ्चके। | ६ शाश्यायाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ मेमीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | शाश्यायाञ्चके शाश्यायामास । वहि, महि। ७ शाश्यायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम, ध्वम् य ८ मेमोयिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे । वहि, महि। ९ मेमीयिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ८ शाश्यायिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । ९ शाश्यायिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे १० अमेमीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । ष्यावहि ष्यामहि। १० अशाश्यायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ५५८ दैङ् (दे) पालने। दांम् ७ वद्रूपाणि। ष्यावहि ष्यामहि। . ५५९ 3ङ् (त्रै) पालने। ५६१ प्यैङ् (प्यै) वृद्धौ। १ तात्रायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ पाप्यायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तात्रायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ पाप्यायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तात्रायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ पाप्यायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अतात्रायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अपाप्यायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतात्रायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् | ५ अपाप्यायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् पि ष्वहि, महि। षि ष्वहि, महि। ६ तात्रायाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ पाप्यायाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे तात्रायाचक्रे तात्रायामास । पाप्यायाम्बभूव पाप्यायामास । ७ तात्रायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ७ पाप्यायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ तात्रायिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ पाप्यायिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तात्रायिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ पाप्यायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । ष्यामहे । १० अतात्रायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अपाप्यायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy