SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ 578 ५६२ वकुङ् (वक्) कौटिल्ये । १ वावड्क्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावड्क्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वावड्क्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ५६४ शीकृङ् (शीक्) सेचने । शेशीक यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । शेशीक्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । शेशीक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। यै ४ अशेशीक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अवावङ्किष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि स्वहि ष्महि । अशेशीकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ६ शेशीकाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शेशीकाञ्चक्रे शेशीकामास । ७ शेशीकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शेशीकिता" रौ रः, से साथ ध्वे, हे स्वहे स्महे । ९ शेशीकिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे | १० अशेशीकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अवावड्क्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ६ वावङ्काञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे वावङ्काम्बभूव वावङ्कामास । ७ वावङ्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वावङ्किता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावङ्किष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवावङ्किष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ५६३ मकुङ् (मक्) मण्डने । १ मामक्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मामड्क्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मामक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ६ मामङ्कामास सतुः सुः सिथ सथुः स स सिव सिम मामङ्काम्बभूव मामङ्काञ्चक्रे । ७ मामङ्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ माङ्किता" "" #: र:, से साधे ध्वे, हे स्वहे स्महे । ९ मामङ्किष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ज्यामहे । ४ अमामडक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अलोलोक्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अमामङ्किष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । अलोलोकिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि "ष्वहि ष्महि । ६ लोलोकाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लोलोकाञ्चक्रे लोलोकामास । १० अमामङ्किष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । १ २ ३ Jain Education International धातुरत्नाकर तृतीय भाग ५६५ लोकृङ् (लोक्) दर्शने । २ १ लोलोक्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । लोलोक्येत याताम् रन्, थाः याथाम् ध्वम्, य वहिं महि | ३ लोलोक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ७ लोलोकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लोलोकिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ लोलोकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलोलोकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy