SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 579 महि। ५६६ श्लोकङ् (श्लोक्) संघाते। ५६८ धेकृङ् (ध्रेक्) शब्दोत्साहे। १ शोश्लोक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ देप्रेक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शोश्लोक्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ दे क्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शोश्लोक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ देऽक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अशोश्लोक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये ४ अदेछेक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहि यामहि । यामहि । ५ अशोश्लोकिष्ट षाताम् षत, ष्ठाः षाधाम इदवम् ध्वम, षि | ५ अदेनेकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ष्महि। ___ष्वहि, महि। ६ शोश्लोकाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ दे काञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे शोश्लोकाञ्चक्रे शोश्लोकामास । देधेकाम्बभूव देऽकामास । ७ शोश्लोकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ दे किाषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ देऽकिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ शोश्लोकिता"रौर:, से साथे ध्वे, हे स्वहे स्महे ।। | ९ दे किष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ९ शोश्लोकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अदेब्रेकिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अशोश्लोकिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम् । ष्यावहि ष्यामहि। प्ये ष्यावहि ष्यामहि। ५६९ रेकङ् (रेक्) शङ्कायाम्। ५६७ द्रेकृङ् (द्रेक्) शब्दोत्साहे। | १ रेरेक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ देद्रेक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रेरेक्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। २ देदेक्येत याताम रन था: याथाम ध्वम. य वहि महि। ३ रेरेक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ देद्रेक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अरेरेक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अदेद्रेक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ___ यामहि । यामहि । ५ अरेरेकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, ५ अदेद्रेकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | महि। वहि, महि। ६ रेरेकामास सतुः सुः सिथ सथुः स स सिव सिम ६ देद्रेकाञ्चक्रे काते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | रेरेकाञ्चके रेरेकाम्बभूव । देद्रेकाम्बभूव देद्रेकामास । | ७ रेरेकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ देनेकिाषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ देनेकिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । " | ८ रेरेकिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ देनेकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ रेरेकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये प्यावहे ष्यामहे । ___ष्यामहे । १० अदेद्रेकिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अरेरेकिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy