SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ 580 धातुरत्नाकर तृतीय भाग ५७० शकुङ् (शङ्क्) शङ्कायाम्। ५७२ कुकि (कुक्) आदाने। १ शाशक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ चोकुक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शाशक्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ चोकुक्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शाशक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चोकुक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ___ यावहै यामहै। ४ अशाशक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये | ४ अचोकुक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहि यामहि । यामहि । ५ अशाशकिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अचोकुकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ध्वहि, महि। - __ष्वहि, महि। ६ शाशकामास सतुः सुः सिथ सथुः स स सिव सिम ६ चोकुकामास सतुः सुः सिथ सथुः स स सिव सिम शाशकाञ्चके शाशकाम्बभूव ।। चोकुकाञ्चक्रे चोकुकाम्बभूव । ७ शाशकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ चोकुकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। _महि। ८ शाशइकिता"रौर:, से साथे ध्वे. हे स्वहे स्महे । ८ चोककिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ शाशकिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ९ चोककिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशाशकिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, | १० अचोकुकिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५७१ ककि (कक्) लौल्ये। ५७३ वृकि (वृक्) आदाने। १ चाकक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वरीवृक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। चाकक्येत याताम रन, था: याथाम् ध्वम्, य वहि महि। २ वरीवृक्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। ३ चाकक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ वरीवृक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अचाकक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अवरीवृक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचाककिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अवरीवृकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ चाककाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ वरीवकाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे चाककाञ्चके चाककामास । वरीवकाम्बभूव वरीवकामास । ७ चाककिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ वरीवकिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम् य वहि, महि। महि। ८ चाककिता"रौर: से साथे ध्वे. हे स्वहे स्महे । ८ वरीवृकिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ चाककिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | । ९ वरीवृकिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे । ___ष्यामहे । १० अचाककिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अवरीवृकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy