SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण ) ५७४ चकि (चक्) तृप्तिप्रतीघातयोः । १ चाचक्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाचक्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चाचक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है । ४ अचाचक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचाचकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, - षि ष्वहि ष्महि । ६ चाचकाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चाचकाञ्चक्रे चाचकामास । ७ चाचकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाचकिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाचकिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचाचकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६ चाकङ्काम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चाकङ्काञ्चक्रे चाकङ्कामास । ७ चाकङ्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाकङ्किता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाकङ्किष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचाकङ्किष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International ५७६ श्वकुङ् (श्वक्) गतौ । १ शाश्वङ्क्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । शाश्वङ्क्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ शाश्वङ्क्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अशाश्वङ्क्यत येताम् रान्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशाश्वङ्किष्ट षाताम् षत, छाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । 581 ६ शाश्वङ्काञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे शाश्वङ्काम्बभूव शाश्वङ्कामास । ७ शाश्वङ्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शाश्वङ्किता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शाश्वङ्किष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशाश्वङ्किष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५७७ त्रकुङ् (त्रक्) गतौ । तात्रङ्क्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तात्रयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । तात्रयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । १ २ ३ ५७५ ककुङ् (कक्) गतौ। १ चाकङ्क्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाकङ्क्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाकङ्क्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अचाकड्क्यत येताम् यन्त, यथा येथाम् यध्वम्, ये यावहि यामहि । ५ अतात्रङ्किष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम् ध्वम्, ष ष्वहि ष्महि । ५ अचाकङ्किष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ तात्रङ्काञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे तात्रङ्काम्बभूव तात्रङ्कामास । ७ तात्रङ्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तात्रङ्किता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ४ अतात्रक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ९ तात्रङ्किष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ये १० अतात्रङ्किष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy