SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ 280 धातुरत्नाकर तृतीय भाग ४ अचिकित्सत् ताम् न्, : तम् त, म् अचिकित्साव म। ५ अचुक्षुत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ५ अचिकित्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म। सिष्म। ६ चुक्षुत्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ६ चिकित्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चुक्षुत्साम्बभूव चुक्षुत्सामास । - कृम चिकित्साम्बभूव चिकित्सामास । ७ चुक्षुत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ चिकित्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ चुक्षुत्सिता" रौ र:, सि स्थः स्थ, स्मि स्व: स्मः। ८ चिकित्सिता" रौर:, सि स्थ: स्थ. स्मि स्व: स्मः।। ९ चुक्षुत्सिष्यति त: न्ति, सि थः थ, चुक्षुत्सिष्या मि वः मः। ९ चिकित्सिष्यति त: न्ति, सि थः थ, चिकित्सिष्या मि वः । (अचुक्षुत्सिष्याव म। मः। (अचिकित्सिष्याव म। १० अचुक्षुत्सिष्यत् ताम् न्, : तम् त म १० अचिकित्सिष्यत् ताम् न्, : तम् त म ११८३ शुधंच (शुध्) शौचे। ११८० जिमिदाच् (मिद्) स्नेहने । १ शुशुत्सति त: न्ति, सि थः थ, शुशुत्सामि वः मः। १ मिमेदिष ति त: न्ति, सि थ: थ. मिमेदिषामि वः मः। २ शुशुत्सेत् ताम् युः, : तम् त, यम् व म। ३ शुशुत्सतु/तात् ताम् न्तु, : तात् तम् त, शुशुत्सानि व म। २ मिमेदिषेत् ताम् युः, : तम् त, यम् व म। ४ अशुशुत्सत् ताम् न, : तम् त, म् अशुशुत्साव म। ३ मिमेदिषतु/तात् ताम् न्तु, : तात् तम् त, मिमेदिषानि व म। ५ अशुशुत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ४ अमिमेदिषत् ताम् न, : तम् त, म अमिमेदिषाव म। सिष्म। ५ अमिमेदिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ शुशुत्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शुशुत्साञ्चकार शुशुत्सामास। ६ मिमेदिषाम्बभूव वतु: वुः, विथ वथुः व, व विव विम, ७ शुशुत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मिमेदिषाञ्चकार मिमेदिषामास। ८ शुशुत्सिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ मिमेदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ शुशुत्सिष्यति त न्ति सि थः थ, शुशुत्सिष्यामि वः मः। ८ मिमेदिषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। (अशुशुत्सिष्याव म। ९ मिमेदिषिष्य तित: न्ति, सि थः थ, मिमेदिषिष्यामि वः । मः। (अमिमेदिषिष्याव म। १० अशुशुत्सिष्यत् ताम् न्, : तम् त म १० अमिमेदिषिष्यत् ताम् न, : तम् त म ११८४ क्रुधंच् (क्रुध्) कोपे। पक्षे मिमेदिस्थाने मिमेदिइति ज्ञेयम्। १ चुक्रुत्सति त: न्ति, सि थ: थ, चुक्रुत्सामि वः मः। ११८१ विक्ष्विदाच् (क्ष्विद्) मोचने च । ब्रिक्ष्वदा २ चुक्रुत्सेत् ताम् युः, : तम् त, यम् व म। ३ चुक्रुत्सतु/तात् ताम् न्तु, : तात् तम् त, चुक्रुत्सानि व म। ३०० वदूपाणि ४ अचुक्रुत्सत् ताम् न्, : तम् त, म् अचुक्रुत्साव म। ११८२ क्षुधंच् (क्षुध्) बुभुक्षायाम् । ५ अचुक्रुत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व चुक्षुत्सति त: न्ति, सि थः थ, चक्षत्सामि वः मः। सिष्म। ६ चुक्रुत्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ चुक्षुत्सेत् ताम् युः, : तम् त, यम् व म। ३ चुक्षुत्सतु/तात् ताम् न्तु, : तात् तम् त, चुक्षुत्सानि व म। कृम चुक्रुत्साम्बभूव चुक्रुत्सामास । ७ चुकुत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अचुक्षुत्सत् ताम् न्, : तम् त, म् अचुक्षुत्साव म। | ८ चुक्रुत्सिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy