SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (दिवादिगण) 281 ९ चुक्रुत्सिष्यति तः न्ति, सि थः थ, चुक्रुत्सिष्या मि वः मः। | ४ ऐस॑त् ताम् न, : तम् त, म् ऐराव म। (अचुक्रुत्सिष्याव मा ५ ऐत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व १० अचुक्रुत्सिष्यत् ताम् न्, : तम् त म सिष्म। ११८५ षिधंच् (सिध्) संराद्धौ। ६ ईम्बिभूव वतुः वुः, विथ वथुः व, व विव विम, १ सिषित्सति त: न्ति, सि थः थ, सिषित्सामि वः मः। ईञ्चिकार ईर्सामास। २ सिषित्सेत् ताम् युः, : तम् त, यम् व मा | ७ ईात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ सिषित्सतु/तात् ताम् न्तु, : तात् तम् त, सिषित्सानि व म। ८ इसिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ४ असिषित्सत् ताम् न, : तम् त, म् असिषित्साव म। ९ ईर्सिष्यति त न्ति सि थः थ, ईहिँष्यामि वः मः। ५ असिषित्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व (ऐसिष्याव म। सिष्म। १० ऐर्सिष्यत् ताम् न्, : तम् त म ६ सिषित्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ___ ११८७ गृध्च् (गृध्) अभिकाङ्क्षायाम् । कृम सिषित्साम्बभूव सिषित्सामास । | १ जिगर्धिष ति त: न्ति, सि थः थ, जिगर्धिषामि वः मः। ७ सिषित्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ जिगर्धिषेत् ताम् यु:, : तम् त, यम् व म। ८ सिषित्सिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ३ जिगर्धिषतु/तात् ताम् न्तु, : तात् तम् त, जिगर्धिषानि व म। ९ सिषित्सिष्यति त: न्ति, सि थ: थ. सिषित्सिष्या मि वः | ४ अजिगर्धिषत् ताम् न्, : तम् त, म् अजिगर्धिषाव म। मः। (असिषित्सिष्याव म। ५ अजिगर्धिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १० असिषित्सिष्यत् ताम् न, : तम् त म षिष्म। __ ११८६ ऋधूच् (ऋध्) वृद्धौ । | ६ जिगर्धिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १ अदिधिष ति त: न्ति, सि थः थ, अदिधिषामि वः मः। । जिगर्धिषामा जिगर्धिषाक २ अदिधिषेत् ताम् युः, : तम् त, यम् व म। ७ जिगर्धिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ अदिधिषतु/तात् ताम् न्तु, : तात् तम् त, अदिधिषानि व म। | ८ जिगर्धिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ४ आदिधिषत् ताम् न्, : तम् त, म् आर्दिधिषाव मा ९ जिगर्धिषिष्य ति त: न्ति, सि थः थ, जिगर्धिषिष्यामि वः ५ आदिधिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | मः। (अजिगधिषिष्याव म। षिष्म। १० अजिगर्धिषिष्यत् ताम् न्, : तम् त म ६ अदिधिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, अदिधिषाञ्चकार अदिधिषामास। ११८८ रधौच् (रध्) हिंसासंराद्ध्योः । ७ अदिधिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ रिरधिषति त: न्ति, सि थः थ, रिरधिषामि वः मः। ८ अर्दिधिषिता" रौ र:, सि स्थः स्थ, स्मि स्व स्मः। २ रिरधिषेत् ताम् युः, : तम् त, यम् व म ९ अदिधिषिष्य ति त: न्ति, सि थः थ, अदिधिषिष्यामि वः | ३ रिरधिषतु/तात् ताम् न्तु, : तात् तम् त, रिरधिषानि व म। मः। (आदिधिषिष्याव म। ४ अरिरधिषत् ताम् न, : तम् त, म् अरिरधिषाव म। १० आर्दिधिषिष्यत् ताम् न्, : तम् त म ५ अरिरधिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ ईर्ल्सति त: न्ति, सि थ: थ, ईामि वः मः। षिष्म। २ ईर्सेत् ताम् युः, : तम् त, यम् व म। ६ रिरधिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ३ ईतुि/तात् ताम् न्तु, : तात् तम् त, ईरानि व म। कृम रिरधिषाम्बभूव रिरधिषामास। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy