SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ 282 धातुरत्नाकर तृतीय भाग ७ रिरधिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ॥ पक्ष। ८ रिरधिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १ तितृप्सति त: न्ति, सि थः थ, तितृप्सामि वः मः। ९ रिरधिषिष्यति त: न्ति, सि थः थ, रिरधिषिष्या मि व: मः।। २ तितृप्सेत् ताम् युः, : तम् त, यम् व म। (अरिरधिषिष्याव म। ३ तितृप्सतु/तात् ताम् न्तु, : तात् तम् त, तितृप्सानि व म। १० अरिरधिषिष्यत् ताम् न्, : तम् त म ४ अतितृप्सत् ताम् न, : तम् त, म् अतितृप्साव म। ॥पक्षे॥ ५ अतितृप्सीत् सिष्टाम् सिषुः, सीः सिष्टम सिष्ट, सिषम् सिष्व १ रिरित्सति तः न्ति, सि थ: थ, रिरित्सामि वः मः। सिष्म। २ रिरित्सेत ताम यः : तम त. यम व म। ६ तितृप्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम तितृप्साम्बभूव तितृप्सामास। ३ रिरित्सतु/तात् ताम् न्तु, : तात् तम् त, रिरित्सानि व म। ७ तितृप्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अरिरित्सत् ताम् न्, : तम् त, म् अरिरित्साव म। ८ तितृप्सिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अरिरित्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ९ तितप्सिष्यति त न्ति सि थः थ, तितप्सिष्यामि वः मः। सिष्य (अतितृप्सिष्याव म। ६ रिरित्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १० अतितृप्सिष्यत् ताम् न्, : तम् त म कृम रिरित्साम्बभूव रिरित्सामास । ११९० दृपौच (दृप्) हर्षमोहनयोः। ७ रिरित्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ रिरित्सिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १ दिदर्पिषति तः न्ति, सि थः थ, दिदर्पिषामि वः मः। ९ रिरित्सिष्यति त: न्ति, सि थः थ, रिरित्सिष्या मि वः मः।। २ दिदपिर्षत् ताम् युः, : तम् त, यम् व म। (अरिरित्सिष्याव म। ३ दिदर्पिषतु/तात् ताम् न्तु, : तात् तम् त, दिदर्पिपानि व म। १० अरिरित्सिष्यत् ताम् न्, : तम् त म ४ अदिदर्पिषत् ताम् न्, : तम् त, म् अदिदर्पिषाव म। | ५ अदिदर्पिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ११८९ तृपौच (तृप्) प्रीतौ ।। षिष्म। १ तितKिष ति त: न्ति, सि थः थ, तितर्पिषामि वः मः। ६ दिदर्पिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ तितर्पिषेत् ताम् यु:, : तम् त, यम् व म। __ कृम दिदर्पिषाम्बभूव दिदर्पिषामास। ३ तितर्पिषतु/तात् ताम् न्तु, : तात् तम् त, तितर्पिषानि व म। | ७ दिदर्पिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अतितर्पिषत् ताम् न्, : तम् त, म् अतितर्पिषाव म।। | ८ दिदर्पिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः । ५ अतितर्पिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व | ९ -दिदर्पिषिष्यति त: न्ति, सि थ: थ, दिदर्पिषिष्या मि वः मः। षिष्म। (अदिदर्पिषिष्याव म। ६ तितर्पिताम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १० अदिदर्पिषिष्यत् ताम् न्, : तम् त म तितर्पिषामास तितर्षिषाञ्चकार । ॥ पक्षे।। १ दिदृप्सति त: न्ति, सि थः थ, दिदप्सामि वः मः। ७ तितर्पिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ दिदृप्सेत् ताम् युः, : तम् त, यम् व म। ८ तितर्पिषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ३ दिदृप्सतु/तात् ताम् न्तु, : तात् तम् त, दिदृप्सानि व म। ९ तितर्पिषिष्य तित: न्ति, सि थः थ. तितर्पिषिष्यामि वः मः। ४ अदिदृप्सत् ताम् न्, : तम् त, म् अदिदृप्साव म। (अतितर्पिषिष्याव म। ५ अदिदृप्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व १० अतितर्पिषिष्यत् ताम् न, : तम् त म सिष्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy