SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (दिवादिगण) ६ दिदृप्साञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दिदृप्साम्बभूव दिदृप्सामास । ७ दिदृप्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दिदृप्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदृप्सिष्यति त न्ति सि थः थ, दिदृप्सिष्यामि वः मः । (अदिदृप्सिष्याव म १० अदिदृप्सिष्यत् ताम् न् : तम् तम १९९१ कुपच् (कुप्) क्रोधे । १ चुकोपिष ति तः न्ति, सि थः थ, चुकोपिषामि वः मः । २ चुकोपिषेत् ताम् यु:, : तम् त, यम् वम। ३ चुकोपिषतु /तात् ताम् न्तु : तात् तम् त, चुकोपिषानि व म। ४ अचुकोषिषत् ताम् न् : तम् त, म् अचुकोपिषाव म ५ अचुकोषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुकोपिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चुकोपिषामास चुकोपिषाञ्चकार । ७ चुकोपिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुकोपिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुकोपिषिष्य ति तः न्ति, सि थः थ, चुकोपिषिष्यामि वः म: । (अचुकोपिषिष्याव म। १० अचुकोपिषिष्यत् ताम् न् : तम् तम पक्षे चुकोपिस्थाने चुकोपि इति ज्ञेयम् । ११९२ गुपच् (गुप्) व्याकुलत्वे । १ जुगोपिष ति तः न्ति, सि थः थ, जुगोपिषामि वः मः । . २ जुगोपिषेत् ताम् यु:, : तम् त, यम् व म ३ जुगोपिषतु /तात् ताम् न्तु : तात् तम् त, जुगोपिषानि व म । ४ अजुगोषिषत् ताम् न् : तम् त, म् अजुगोपिषाव म । ५ अजुगोपिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जुगोपिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जुगोपिषाञ्चकार जुगोपिषामास । ७ जुगोपिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुगोपिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । Jain Education International ९ जुगोपिषिष्य ति तः न्ति, सि थः थ, जुगोपिषिष्यामि वः म: । (अजुगोपिषिष्याव म १० अजुगोपिषिष्यत् ताम् न् : तम् तम पक्षे जगोस्थाने जुगि इति ज्ञेयम् । ११९३ युपच् (युप्) विमोहने । युयोपिषति तः न्ति, सि थः थ, युयोपिषामि वः मः । युयोपिवेत् ताम् यु:, : तम् त, यम् व म युयोपिषतु / तात् ताम् न्तु, : तात् तम् त, युयोपिषानि व म । अयुयोषिषत् ताम् न् : तम् त, म् अयुयोपिषाव म । ५ अयुयोपिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । १ २ ३ ४ ६ युयोपिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम युयोपिषाम्बभूव युयोपिषामास । ७ ८ ९ 283 युयोपिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। युयोपिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । युयोपिषिष्यति तः न्ति, सि थः थ, युयोपिषिष्या मि वः म: । (अयुयोपिषिष्या । १० अयुयोपिषिष्यत् ताम् न् : तम् तम पक्षे युयोथाने युयु इति ज्ञेयम् । ११९४ रुपच् (रुप्) विमोहने । १ रुरोपिष ति तः न्ति, सि थः थ, रुरोपिषामि वः मः । २ रुरोपिबेत् ताम् यु:, : तम् त, यम् व म। ३ रुरोपिषतु/तात् ताम् न्तु, : तात् तम् त, रुरोपिषानि व म । ४ अरुरोषिषत् ताम् न् : तम् त, म् अरुरोपिषाव म । ५ अरुरोपिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ रुरोपिषाम्बभूव वतुः वुः, विथ वधु व व विव विम, • रुरोपिषाञ्चकार रुरोपिषामास । ७ रुरोपिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ रुरोपिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रुरोपिषिष्य ति तः न्ति, सि थः थ, रुरोपिषिष्यामि वः मः । (अरुरोपिषिष्याव म १० अरुरोपिषिष्यत् ताम् न् : तम् तम For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy