SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 284 धातुरत्नाकर तृतीय भाग मा ११९५ लुपच् (लुप्) विमोहने । ४ अतुस्तूपिषत् ताम् न्, : तम् त, म् अतुस्तूपिषाव म। १ लुलोपिष ति त: न्ति, सि थः थ, लुलोपिषामि वः मः। ५ अतुस्तूपिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ लुलोपिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ लुलोपिषतु/तात् ताम् न्तु, : तात् तम् त, ललोपिषानि व । ६ तुस्तूपिषामास सतुः सुः, सिथ सथुः स, स सिव सिम. तुस्तूपिषाञ्चकार तुस्तूपिषाम्बभूव। ४ अलुलोपिषत् ताम् न्, : तम् त, म् अलुलोपिषाव म। ७ तुस्तूपिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अलुलोपिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ८ तुस्तूपिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। . ९ तुस्तूपिषिष्य ति त: न्ति, सि थः थ, तुस्तूपिषिष्यामि वः ६ लुलोपिषाम्बभूव वतुः वुः, विथ वथः व, व विव विम. - मः। (अतुस्तूपिषिष्याव म। ___लुलोपिषाञ्चकार लुलोपिषामास। १० अतुस्तूपिषिष्यत् ताम् न्, : तम् त म ७ लुलोपिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ११९८ लुभच् (लुभ) गाद्धर्ये । ८ लुलोपिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १ लुलोभिष ति तः न्ति, सि थः थ, लुलोभिषामि वः मः। ९ लुलोपिषिष्य ति तः न्ति, सि थः थ, लुलोपिषिष्यामि वः | २ लुलोभिषेत् ताम् यु:, : तम् त, यम् व म। मः। (अलुलोपिषिष्याव म।। ३ लुलोभिषतु/तात् ताम् न्तु, : तात् तम् त, लुलोभिषानि व १० अलुलोपिषिष्यत् ताम् न्, : तम् त म मा पक्षे लुलोस्थाने लुलुइति ज्ञेयम्। ४ अलुलोभिषत् ताम् न, : तम् त, म् अलुलोभिषाव म। ११९६ डिपच् (डिप्) क्षेपे। ५ अलुलोभिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १ डिडेपिषति त: न्ति, सि थः थ, डिडेपियामि वः मः। २ डिडेपिषेत् ताम् युः, : तम् त, यम् व म। ६ लुलोभिषाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, लुलोभिषाञ्चकार लुलोभिषामास। ३ डिडेपिषतु/तात् ताम् न्तु, : तात् तम् त, डिडेपिषानि व म। ७ लुलोभिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अडिडेपिषत् ताम् न्, : तम् त, म् अडिडेपिषाव म। | ८ ललोभिषिता" रौ र:, सि स्थ: स्थ. स्मि स्व: स्मः। ५ अडिडेपिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व ९ लुलोभिषिष्य ति त: न्ति, सि थः थ, ललोभिषिष्यामि वः षिष्म। __मः। (अलुलोभिषिष्याव म। ६ डिडेपिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | कृम डिडेपिषाम्बभूव डिडेपिषामास। | १० अलुलोभिषिष्यत् ताम् न्, : तम् त म । ७ डिडेपिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। __पक्षे लुलोस्थाने लुलुइति ज्ञेयम्। ८ डिडेपिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ११९९ क्षुभच् (क्षुभ्) संचलने । ९ डिडेपिषिष्यति त: न्ति, सि थः थ, डिडेपिषिष्या मि वः | १ चुक्षोभिषति त: न्ति, सि थः थ, चुक्षोभिषामि वः मः। मः। (अडिडेपिषिष्याव म। २ चुक्षोभिषेत् ताम् युः, : तम् त, यम् व म। १० अडिडेपिषिष्यत् ताम् न्, : तम् त म ३ चुक्षोभिषतु/तात् ताम् न्तु, : तात् तम् त, चुक्षोभिषानि व ११९७ ष्ट्रपच् (स्तूप्) समुच्छाये । १ तुस्तूपिष ति त: न्ति, सि थ: थ, तुस्तूपिषामि वः मः। ४ अचुक्षोभिषत् ताम् न्, : तम् त, म् अचुक्षोभिषाव म। २ तुस्तूपिषेत् ताम् युः, : तम् त, यम् व म। ५ अचुक्षोभिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ३ तुस्तूपिषतु/तात् ताम् न्तु, : तात् तम् त, तुस्तूपिषानि व म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy