SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (दिवादिगण) ६ चुक्षोभिपाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चुक्षोभिषाम्बभूव चुक्षोभिषामास । ७ चुक्षोभिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुक्षोभिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुक्षोभिषिष्यति तः न्ति, सि थः थ, चुक्षोभिषिष्यामि वः म: । (अचुक्षोभिषिष्याव म १० अचुक्षोभिषिष्यत् ताम् न् : तम् तम १२०० णभच् (नभ्) हिंसायाम् । १ निनभिष ति तः न्ति, सि थः थ, निनभिषामि वः मः । २ निनभिषेत् ताम् यु:, : तम् त, यम् व म ३ निनभिषतु/तात् ताम् न्तु : तात् तम् त, निनभिषानि व म। ४ अनिनभिषत् ताम् न् : तम् त, म् अनिनभिषाव म। ५ अनिनभिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ निनभिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, निनभिषाञ्चकार निनभिषाम्बभूव । ७ निनभिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ निनभिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनभिषिष्य ति तः न्ति, सि थः थ, निनभिषिष्यामि वः मः । (अनिनभिषिष्याव म। १० अनिनभिषिष्यत् ताम् न् : तम् त म १२०१ तुभच् (तुभ्) हिंसायाम् । १ तुतोभिषति तः न्ति, सि थः थ, तुतोभिषामि वः मः । २ तुतोभिषेत् ताम् यु:, : तम् त, यम् व म। ३ तुतोभिषतु /तात् ताम् न्तु : तात् तम् त, तुतोभिषानि व म। ४ अतुतोभिषत् ताम् न् : तम् त, म् अतुतोभिषाव म। ५ अतुतोभिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तुतोभिषामास सतुः सुः, सिथ सधुः स, स सिव सिम, तुतभिषाञ्चकार तुतोभिषाम्बभूव । ७ तुतोभिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तुतोभिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः। ९ तुतोभिषिष्य ति तः न्ति, सि थः थ, तुतोभिषिष्यामि वः म: । ( अतुतोभिषिष्याव म। १० अतुतोभिषिष्यत् ताम् न्तम् तम Jain Education International पक्षे तुतोस्थाने तुतुइति ज्ञेयम् । १२०२ नशौच् (नश्) अदर्शने । १ निनशिषति तः न्ति, सि थः थ, निनशिषामि वः मः । २ निनशिषेत् ताम् युः तम् त, यम् व म ३ निनशिषतु/तात् ताम् न्तु तात् तम् त, निनशिषानि व म। ४ अनिनशिषत् ताम् न् : तम् त, म् अनिनशिषाव म। ५ अनिनशिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ निनशिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम निनशिषाम्बभूव निनशिषामास । ७ निनशिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ निनशिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनशिषिष्यति तः न्ति, सि थः थ, निनशिषिष्या मि वः म: । ( अनिनशिषिष्याद म। १० अनिनशिषिष्यत् ताम् न् : तम् त म पक्षे निनशिस्थाने निनङ्कइति ज्ञेयम् । म। 285 १२०३ कुशच् (कुश्) श्लेषणे । १ चुकोशिष ति तः न्ति, सि थः थ, चुकोशिषामि वः मः । २ चुकोशिषेत् ताम् यु:, : तम् त, यम् व म ३ चुकोशिषतु /तात् ताम् न्तु : तात् तम् त, चुकोशिषानि व ५ ४ अचुकोशिषत् ताम् न् : तम् त, म् अचुकोशिषाव म । अचुकोशिषीत् षिष्टाम् षिषुः, षीः षिष्टम् विष्ट, षिषम् षिष्व षिष्म । ६ चुकोशिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चुकोशिषाञ्चकार चुकोशिषामास । ७ चुकोशिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुकोशिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुकोशिषिष्य ति तः न्ति, सि थः थ, चुकोशिषिष्यामि वः म: । (अकोशिषिष्याव म। १० अचुकोशिषिष्यत् ताम् न् : तम् तम पक्षे चुकोस्थाने चुकइति ज्ञेयम् । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy