________________
286
धातुरत्नाकर तृतीय भाग
१२०४ भृशूच् (भृश्) अधःपतने । ३ विवशिषतु/तात् ताम् न्तु, : तात् तम् त, विवशिषानि व
म। १ विशिषति तः न्ति, सि थः थ, बिभर्शियामि वः मः।
४ अविवशिषत् ताम् न्, : तम् त, म अविवशिषाव म। २ बिभर्शिषेत् ताम् युः, : तम् त, यम् व म।
५ अविवशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ विभर्शिषतु/तात् ताम् न्तु, : तात् तम् त, बिभर्शिषानि व
षिष्म।
६ विवशिषाञ्चकार क्रतुः :, कर्थ क्रथुः क्र, कार कर कृव, ४ अबिभर्शिषत् ताम् न, : तम् त, म् अबिभर्शिषाव म।
कृम विवशिषाम्बभूव विवशिषामास। ६ अबिभशिषीत षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ७ विवशिष्यात स्ताम् सः, : स्तम् स्त, सम् स्व स्म। षिष्म।
८ विवशिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ विभर्शिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ विवशिषिष्यति त: न्ति, सि थ: थ, विवशिषिष्या मि वः ___ कृम बिभर्शिषाम्बभूव बिभर्शिषामास।
मः। (अविवशिषिष्याव म। ७ बिभशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अविवशिषिष्यत् ताम् न्, : तम् त म ८ विभर्शिषिता'' रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः।
१२०७ कृशच् (कृश्) तनुत्वे । ९ बिभर्शिषिष्यति तः न्ति, सि थः थ, बिभर्शिषिष्या मि वः | १ चिकशिष ति त: न्ति, सि थः थ, चिकशिषामि वः मः। मः। (अबिभर्शिषिष्याव म।
२ चिकशिषेत् ताम् युः, : तम् त, यम् व मा १० अबिभर्शिषिष्यत् ताम् न्, : तम् त म
३ चिकर्शिषतु/तात् ताम् न्तु, : तात् तम् त, चिकर्शिषानि व
म। १२०५ भ्रंशूच् (भ्रंश्) अधःपतने ।
४ अचिकर्शिषत् ताम् न्, : तम् त, म् अचिकर्शिषाव म। १ बिभ्रंशिषति त: न्ति, सि थः थ, बिभ्रंशिषामि वः मः। । | ५ अचिकशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ बिभ्रंशिषेत् ताम् युः, : तम् त, यम् व मा
षिष्म। ३ विभ्रंशिषतु/तात् ताम् न्तु, : तात् तम् त, बिभ्रंशिषानि व | ६ चिकशिषाम्बभूव वतुः वुः, विथ वथः व, व विव विम.
चिकशिषाञ्चकार चिकशिषामास। मा
७ चिकशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अबिभ्रंशिषत् ताम् न, : तम् त, म् अबिभ्रंशिषाव म।।
८ चिकशिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अबिभ्रंशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
| ९ चिकशिषिष्य ति त: न्ति, सि थः थ, चिकशिषिष्यामि वः षिष्म।
मः। (अचिकशिषिष्याव म। ६ बिभ्रंशिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | १० अचिकशिषिष्यत ताम न. : तम त म बिभ्रंशिषाञ्चकार बिभ्रंशिषाम्बभूव।
- . १२०८ शुषंच् (शुष्) शोषणे । ७ विभ्रंशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
१ शशक्षति त: न्ति, सि थः थ, शशक्षामि वः मः। ८ बिभ्रंशिषिता" रौ र:, सि स्थः स्थ, स्मि स्व: स्मः।
२ शुशुक्षेत् ताम् युः, : तम् त, यम् व म । ९ बिभ्रंशिषिष्य तित: न्ति, सि थः थ, बिभ्रंशिषिष्यामि वः |
३ शुशुक्षतु/तात् ताम् न्तु, : तात् तम् त, शशक्षानि व म। मः। (अबिभ्रंशिषिष्याव म।
४ अशुशुक्ष त् ताम् न्, : तम् त, म् अशुशक्षाव म। १० अबिभ्रंशिषिष्यत् ताम् न्, : तम् त म
५ अशुशक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
षिष्म । १२०६ वृशच् (वृश्) वरणे।
। ६ शुशुक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १ विवशिषति त: न्ति, सि थः थ, विवशिषामि वः मः।
शुशुक्षाञ्चकार शुशुक्षामास । २ विवशिषेत् ताम् युः, : तम् त, यम् व म।
७ शुशुक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org