SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ 286 धातुरत्नाकर तृतीय भाग १२०४ भृशूच् (भृश्) अधःपतने । ३ विवशिषतु/तात् ताम् न्तु, : तात् तम् त, विवशिषानि व म। १ विशिषति तः न्ति, सि थः थ, बिभर्शियामि वः मः। ४ अविवशिषत् ताम् न्, : तम् त, म अविवशिषाव म। २ बिभर्शिषेत् ताम् युः, : तम् त, यम् व म। ५ अविवशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ विभर्शिषतु/तात् ताम् न्तु, : तात् तम् त, बिभर्शिषानि व षिष्म। ६ विवशिषाञ्चकार क्रतुः :, कर्थ क्रथुः क्र, कार कर कृव, ४ अबिभर्शिषत् ताम् न, : तम् त, म् अबिभर्शिषाव म। कृम विवशिषाम्बभूव विवशिषामास। ६ अबिभशिषीत षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ७ विवशिष्यात स्ताम् सः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ विवशिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ विभर्शिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ विवशिषिष्यति त: न्ति, सि थ: थ, विवशिषिष्या मि वः ___ कृम बिभर्शिषाम्बभूव बिभर्शिषामास। मः। (अविवशिषिष्याव म। ७ बिभशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अविवशिषिष्यत् ताम् न्, : तम् त म ८ विभर्शिषिता'' रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १२०७ कृशच् (कृश्) तनुत्वे । ९ बिभर्शिषिष्यति तः न्ति, सि थः थ, बिभर्शिषिष्या मि वः | १ चिकशिष ति त: न्ति, सि थः थ, चिकशिषामि वः मः। मः। (अबिभर्शिषिष्याव म। २ चिकशिषेत् ताम् युः, : तम् त, यम् व मा १० अबिभर्शिषिष्यत् ताम् न्, : तम् त म ३ चिकर्शिषतु/तात् ताम् न्तु, : तात् तम् त, चिकर्शिषानि व म। १२०५ भ्रंशूच् (भ्रंश्) अधःपतने । ४ अचिकर्शिषत् ताम् न्, : तम् त, म् अचिकर्शिषाव म। १ बिभ्रंशिषति त: न्ति, सि थः थ, बिभ्रंशिषामि वः मः। । | ५ अचिकशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ बिभ्रंशिषेत् ताम् युः, : तम् त, यम् व मा षिष्म। ३ विभ्रंशिषतु/तात् ताम् न्तु, : तात् तम् त, बिभ्रंशिषानि व | ६ चिकशिषाम्बभूव वतुः वुः, विथ वथः व, व विव विम. चिकशिषाञ्चकार चिकशिषामास। मा ७ चिकशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अबिभ्रंशिषत् ताम् न, : तम् त, म् अबिभ्रंशिषाव म।। ८ चिकशिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अबिभ्रंशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ९ चिकशिषिष्य ति त: न्ति, सि थः थ, चिकशिषिष्यामि वः षिष्म। मः। (अचिकशिषिष्याव म। ६ बिभ्रंशिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | १० अचिकशिषिष्यत ताम न. : तम त म बिभ्रंशिषाञ्चकार बिभ्रंशिषाम्बभूव। - . १२०८ शुषंच् (शुष्) शोषणे । ७ विभ्रंशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ शशक्षति त: न्ति, सि थः थ, शशक्षामि वः मः। ८ बिभ्रंशिषिता" रौ र:, सि स्थः स्थ, स्मि स्व: स्मः। २ शुशुक्षेत् ताम् युः, : तम् त, यम् व म । ९ बिभ्रंशिषिष्य तित: न्ति, सि थः थ, बिभ्रंशिषिष्यामि वः | ३ शुशुक्षतु/तात् ताम् न्तु, : तात् तम् त, शशक्षानि व म। मः। (अबिभ्रंशिषिष्याव म। ४ अशुशुक्ष त् ताम् न्, : तम् त, म् अशुशक्षाव म। १० अबिभ्रंशिषिष्यत् ताम् न्, : तम् त म ५ अशुशक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । १२०६ वृशच् (वृश्) वरणे। । ६ शुशुक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १ विवशिषति त: न्ति, सि थः थ, विवशिषामि वः मः। शुशुक्षाञ्चकार शुशुक्षामास । २ विवशिषेत् ताम् युः, : तम् त, यम् व म। ७ शुशुक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy