________________
सन्नन्तप्रक्रिया (दिवादिगण)
287
८ शुशुक्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः। १२११ प्लुषूव् (प्लुए) दाहे। प्लुषू ५३३ वद्रूपाणि। ९ शुशुक्षिष्यति त: न्ति, सि थ: थ, शुशुक्षिष्यामि वः मः। |
१२ १२ बितृषच् (तृष्) पिपासायाम् । (अशुशुक्षिष्याव म।
१ तितर्षिषति त: न्ति, सि थः थ, तितर्षिषामि वः मः। १० अशुशुक्षिष्यत् ताम् न्, : तम् त म
२ तितर्षिषेत् ताम् युः, : तम् त, यम् व म। १२०९ दुषंच (दुष्) वैकृत्ये ।
। ताम् न्तु, : तात् तम् त, तितर्षिषानि व म। १ दुदुक्षति तः न्ति, सि थ: थ, दुदुक्षामि वः मः।
४ अतितर्षिषत् ताम् न, : तम् त, म् अतितर्षिषाव म।
| ५ अतितर्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ दुदुक्षेत् ताम् युः, : तम् त, यम् व म ।
षिष्म। ३ दुदुक्षतु/तात् ताम् न्तु, : तात् तम् त, दुदुक्षानि व मां
६ तितर्षिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अदुदुक्ष त् ताम् न्, : तम् त, म् अदुदुक्षाव म।
__कृम तितर्षिषाम्बभूव तितर्षिषामास। ५ अक्क्षीत् षिष्टाम् सिषुः षोः षिष्टम् षिष्ट, षिषम् षिष्व | ७ तितर्षिष्यात स्ताम सः, : स्तम स्त, सम स्व स्म। षिष्म ।
८ तितर्षिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ दुदक्षामास सतुः सुः, सिथ सथुः स, स सिव सिम, २ तितर्षिषिष्यति त: न्ति. सि थः थ. तितर्षिषिष्या मि वः मः। दुदुक्षाञ्चकार दुदुक्षाम्बभूव ।
(अतितर्षिषिष्याव म। ७ दुदुक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
१० अतितर्षिषिष्यत् ताम् न्, : तम् त म ८ दुदक्षिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः।
१२१३ तुषंच् (तुष्) तुष्ठौ । ९ दुदुक्षिष्यति त: न्ति, सि थः थ, दक्षिष्यामि वः मः। (अदुदक्षिष्याव म।
१ तुतुक्षति तः न्ति, सि थ: थ, तुतुक्षामि वः मः। १० अदुदुक्षिष्यत् ताम् न्, : तम् त म
२ तुतुक्षेत् ताम् यु:, : तम् त, यम् व म।
३ तुतुक्षतु/तात् ताम् न्तु, : तात् तम् त, तुतुक्षानि व म। १२१० श्लिषंच् (श्लिष्) आलिङ्गने ।
४ अतुतुक्ष त् ताम् न, : तम् त, म् अतुतुक्षाव म। १ शिश्लिक्षति त: न्ति, सि थ: थ, शिश्लिक्षामि वः मः। । ५ अतुतुक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ शिश्लिक्षेत् ताम् युः, : तम् त, यम् व म।
षिष्म । ३ शिश्लिक्षतु/तात् ताम् न्तु, : तात् तम् त, शिश्लिक्षानि व ६ तुतुक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम. म।
तुतुक्षाञ्चकार तुतुक्षामास ।
७ तुतुक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अशिश्लिक्ष त् ताम् न्, : तम् त, म् अशिश्लिक्षाव म।।
८ तुतुक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अशिश्लिक्षीत् षिष्टाम् षिषुः, षोः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
९ तुतुक्षिष्यति त: न्ति, सि थ: थ, तुतुक्षिष्यामि वः मः।
(अतुतुक्षिष्याव म। ६ शिश्लिक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम,
१० अतुतुक्षिष्यत् ताम् न्, : तम् त म ___ शिश्लिक्षाञ्चकार शिश्लिक्षामास ।
१२ १४ हषच् (हष्) तुष्टौ। हषू ५३५ वद्रूपाणि। ७ शिश्लिक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
१२ १५ रुषच् (रुष्) रोषे। रुष ५१४वद्रूपाणि। ८ शिश्लिक्षिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ शिश्लिक्षिष्यति त: न्ति, सि थः थ, शिश्लिक्षिष्यामि वः
१२१६ प्युषच् (प्युष्) विभागे। मः। (अशिश्लिक्षिष्याव म।
१ पुप्योषिषति त: न्ति, सि थः थ, पुष्योषिषामि वः मः। १० अशिश्लिक्षिष्यत् ताम् न्, : तम् त म
| २ पुप्योषिषेत् ताम् युः, : तम् त, यम् व म।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org