SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 288 धातुरत्नाकर तृतीय भाग ३ पुष्योपिषतु/तात् ताम् न्तु, : तात् तम् त, पुप्योषिषानि व | ४ अविवेसिष त् ताम् न, : तम त, म अविवेसिषाव म। ५ अविवेसिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अपुष्योषिपत् ताम् न्, : तम् त, म् अपुप्योषिषाव म। । षिष्म। ५ अपुष्योषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ विवेसिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, षिष्म। कृम विवेसिषाम्बभूव विवेसिषामास । ६ पुप्योषिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ विवेसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पुष्योषिषाञ्चकार पुप्योषिषाम्बभूव। ८ विवेसिषिता" रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ७ पुष्योषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ विवेसिषिष्यति त: न्ति, सि थः थ, विवेसिषिष्यामि वः ८ पुष्योषिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। मः। (अविवेसिषिष्याव म। ९ पुष्योषिषिष्य ति तः न्ति, सि थः थ, पुष्योषिषिष्यामि वः | १० अविवेसिषिष्यत् ताम् न्, : तम् त म ___मः। (अपुप्योषिषिष्याव म। १२२० कुसच् (कुस्) श्लेषे । १० अपुष्योषिषिष्यत् ताम् न, : तम् त म १ चुकोसिषति त: न्ति, सि थः थ, चुकोसिषामि वः मः। १२ १७ प्युसच् (प्युस्) विभागे। प्युसच ११७३ वदूपाणि। | २ चुकोसिषेत् ताम् युः, : तम् त, यम् व म । १२१८ पुसच् (पुस्) विभागे। ३ चुकोसिषतु/तात् ताम् न्तु, : तात् तम् त, चुकोसिपानि व म। १ पुपोसिषति त: न्ति, सि थः थ, पुपोसिषामि वः मः। ४ अचुकोसिष त् ताम् न, : तम त, म अचकोसिषाव म। २ पुपोसिषेत् ताम् यु:, : तम् त, यम् व म । ५ अचुकोसिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ पुपोसिपतु/तात् ताम् न्तु, : तात् तम् त, पुपोसिपानि व म। | षिष्म। ४ अपुपोसिष त् ताम् न्, : तम् त, म् अपुपोसिषाव म। ५ अपुपोसिषीत षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ चुकोसिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। चुकोसिषाञ्चकार चुकोसिषामास । ६ पुपोसिषाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, | | ७ चुकोसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ चकोसिषिता"रौर:. सि स्थ: स्थ. स्मि स्वः स्मः। पुपोसिषाञ्चकार पुपोसिषामास । ७ पुपोसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ९ चुकोसिषिष्यति तः न्ति, सि थः थ, चुकोसिषिष्यामि वः ८ पुपोसिषिता'' रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः । मः। (अचुकोसिषिष्याव म। ९ पुपोसिषिष्यति त: न्ति, सि थः थ, पुपोसिषिष्यामि वः मः। | १० अचुकोसिषिष्यत् ताम् न्, : तम् त म (अपुपोसिषिष्याव म। १२२१ असूव (अस्) क्षेपणे। असी ९३२ वदूपाणि नवर १० अपुपोसिषिष्यत् ताम् न्, : तम् त म __परस्मैपदमेव। पक्षे पुपोस्थाने पुपुइति ज्ञेयम्। १२२२ यसूच् (यस्) प्रयत्ने । १२१९ विसच् (विस्) प्रेरणे । १ यियसिषति त: न्ति, सि थः थ, यियसिषामि वः मः। १ विवेसिषति त: न्ति, सि थः थ, विवेसिषामि वः मः। २ यियसिषेत् ताम् युः, : तम् त, यम् व म । ३ यियसिषतु/तात् ताम् न्तु, : तात् तम् त, यियसिषानि व २ विवेसिषेत् ताम् यु:, : तम् त, यम् व म । ३ विवेसिषतु/तात् ताम् न्तु, : तात् तम् त, विवेसिषानि व ४ अयियसिष त् ताम् न्, : तम् त, म् अयियसिषाव म। मा मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy