SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (दिवादिगण ) ५ अयियसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ यियसिषामास सतुः सुः, सिथ सधु स स सिव सिम, यियसिषाञ्चकार यियसिषाम्बभूव । ७ यियसिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ यियसिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ यियसिषिष्यति तः न्ति, सि थः थ, यियसिषिष्यामि वः मः । (अयियसिषिष्याव म । १० अयियसिषिष्यत् तम् न् : तम् त म १२२३ जसूच् (जस्) मोक्षणे । १ जिजसिषति तः न्ति, सि थः थ, जिजसिषामि वः मः । २ जिजसिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिजसिषतु/तात् ताम् न्तु : तात् तम् त, जिजसिधानि व म। ४ अजिजसिष त् ताम् न् : तम् त, म् अजिजसिषाव म । ५ अजिजसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिजसिषामास सतुः सुः, सिथ सधु स स सिव सिम, जिजसिषाञ्चकार जिजसिषाम्बभूव । ७ जिजसिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिजसिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजसिषिष्यति तः न्ति, सि थः थ, जिजसिषिष्यामि वः म: । (अजिजसिषिष्याव म। १० अजिजसिषिष्यत् ताम् न् : तम् त म १२२४ तसूच् (तस्) उपक्षये । १ तितसिषति तः न्ति, सि थः थ, तितसिषामि वः मः । २ तितसिषेत् ताम् यु:, : तम् त, यम् व म । ३ तितसिषतु/तात् ताम् न्तु : तात् तम् त, तितसिषानि व म ४ अतितसिष त् ताम् न् : तम् त, म् अतितसिषाव म । ५ अतितसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तितसिषामास सतुः सुः, सिथ सथु स स सिव सिम, तितसिषाञ्चकार तितसिषाम्बभूव । Jain Education International ७ तितसिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तितसिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तितसिषिष्यति तः न्ति, सि थः थ, तितसिषिष्यामि वः मः । ( अतितसिषिष्याव म १० अतितसिषिष्यत् ताम् न् : तम् त म १२२५ दसूच् (दस्) उपक्षये । १ दिदसिषति तः न्ति, सि थः थ, दिदसिषामि वः मः । २ दिदसिषेत् ताम् यु:, : तम् त, यम् वम । ३ दिदसिषतु / तात् ताम् न्तु : तात् तम् त, दिदसिषानि वम । ४ अदिदसिष त् ताम् न् : तम् त, म् अदिदसिषाव म। ५ अदिदसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिदसिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दिदसिषाम्बभूव दिदसिषामास । ७ दिदसिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । दिदसिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ दिदसिषिष्यति तः न्ति, सि थः थ, दिदसिषिष्यामि वः मः । (अदिदसिषिष्याव म। १० अदिदसिषिष्यत् ताम् न् : तम् तम 289 म। १२२६ वसूच् (वस्) स्तम्भे । १ विवसिषति तः न्ति, सि थः थ, विवसिषामि वः मः । २ विवसिषेत् ताम् यु:, : तम् त, यम् व म । ३ विवसिषतु /तात् ताम् न्तु तात् तम् त, विवसिषानि व ४ अविवसिष त् ताम् न् : तम् त, म् अविवसिषाव म । ५ अविवसिषीत् षिष्टाम् षिषुः, षीः पिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवसिषामास सतुः सुः, सिथ सथु स स सिव सिम, विवसिषाञ्चकार विवसिषाम्बभूव । For Private & Personal Use Only ७ विवसिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ विवसिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवसिषिष्यति तः न्ति, सि थः थ, विवसिषिष्यामि वः म: । (अविवसिषिष्याव म। १० अविवसिषिष्यत् ताम् न् : तम् त म www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy