SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ 290 धातुरत्नाकर तृतीय भाग म। १२२७ वुसूच् (वुस्) उत्सर्गे । १२२९ मसैच् (मस्) परिणामे । १ वुवोसिषति त: न्ति, सि थ: थ, वुवोसिषामि वः मः। १ मिमसिषति त: न्ति, सि थ: थ, मिमसिषामि वः मः। २ वुवोसिषेत् ताम् युः, : तम् त, यम् व म । ३ वुवोसिषतु/तात् ताम् न्तु, : तात् तम् त, वुवोसिषानि व २ मिमसिषेत् ताम् युः, : तम् त, यम् व म । ३ मिमसिषतु/तात् ताम् न्तु, : तात् तम् त, मिमसिषानि व मा ४ अवुवोसिष त् ताम् न्, : तम् त, म् अवुवोसिषाव म। ५ अवुवोसिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अमिमसिष त् ताम् न्, : तम् त, म् अमिमसिषाव म। षिष्म। ५ अमिमसिषीत् षिष्टाम् षिषुः, षोः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ वुवोसिषामास सतुः सुः, सिथ सथु स स सिव सिम, ६ मिमसिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, वुवोसिषाञ्चकार वुवोसिषाम्बभूव। __ कृम मिमसिषाम्बभूव मिमसिषामास । ७ वुवोसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ मिमसिष्यात स्ताम् सः, : स्तम स्त, सम स्व स्म। ८ वुवोसिषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ८ मिमसिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ वुवोसिषिष्यति त: न्ति, सि थः थ, वुवोसिषिष्यामि वः ९ मिमसिषिष्यति त: न्ति, सि थः थ, मिमसिषिष्यामि वः मः। (अवुवोसिषिष्याव म। मः। (अमिमसिषिष्याव मा १० अवुवोसिषिष्यत् ताम् न्, : तम् त म १० अमिमसिषिष्यत् ताम् न्, : तम् त म १२२८ मुसूच् (मुस्) खण्डने । १ मुमोसिषति त: न्ति, सि थ: थ, मुमोसिषामि वः मः। १२३० शमूच् (शम्) उपशमे । २ मुमोसिषेत् ताम् युः, : तम् त, यम् व म । १ शिशमिष ति त: न्ति, सि थः थ, शिशमिषामि वः मः। ३ मुमोसिषतु/तात् ताम् न्तु, : तात् तम् त, मुमोसिषानि व | २ शिशमिषेत् ताम् युः, : तम् त, यम् व म। ३ शिशमिषतु/तात् ताम् न्तु, : तात् तम् त, शिशमिषानि व ४ अमुमोसिष त् ताम् न्, : तम् त, म् अमुमोसिषाव म।। म। ५ अमुमोसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ४ अशिशमिषत् ताम् न, : तम् त, म् अशिशमिषाव म। षिष्म। ५ अशिशमिषीत् षिष्टाम् षिषुः, षोः षिष्टम् षिष्ट, षिषम् षिष्व ६ मुमोसिषामास सतुः सुः, सिथ सथु स स सिव सिम, षिष्म। मुमोसिषाञ्चकार मुमोसिषाम्बभूव। ६ शिशमिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ७ मुमोसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। शिशमिषाकार शिशमिषाम्बभूव। ८ मुमोसिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ शिशमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ मुमोसिषिष्यति त: न्ति, सि थः थ, मुमोसिषिष्यामि वः ८ शिशमिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। म:। (अमुमोसिषिष्याव म। ९ शिशमिषिष्य ति त: न्ति, सि थ: थ, शिशमिषिष्यामि वः १० अमुमोसिषिष्यत् जाम् न्, : तम् त म ___मः। (अशिशमिषिष्याव म। पक्षे मुमोस्थाने मुमुइति ज्ञेयम्। १० अशिशमिषिष्यत् ताम् न्, : तम् त म . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy