SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (दिवादिगण) १२३१ दमूच् (दम्) उपशमे । १ दिदमिषति तः न्ति, सि थः थ, दिदमिषामि वः मः । २ दिदमिषेत् ताम् यु:, : तम् त, यम् व म । ३ दिदमिषतु/तात् ताम् न्तु तात् तम् त, दिदमिषानि व म । ४ अदिदमिष त् ताम् न् : तम् त, म् अदिदमिषाव म । ५ अदिदमिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिदमिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृत्व, कृम दिदमिषाम्बभूव दिदमिषामास । ७ दिदमिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दिदमिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदमिषिष्यति तः न्ति, सि थः थ, दिदमिषिष्यामि वः मः । (अदिदमिषिष्याव म १० अदिदमिषिष्यत् ताम् न् : तम् तम १२३२ तमूच् (तम्) काङ्क्षायाम् । १ तितमिष ति तः न्ति, सि थः थ, तितमिषामि वः मः । २ तितमिषेत् ताम् यु:, : तम् त, यम् व म। ३ तितमिषतु /तात् ताम् न्तु तात् तम् त, तितमिषानि व म । ४ अतितमिषत् ताम् न् : तम् त, म् अतितमिषाव म । अतितमिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ तितमिषामास सतुः सुः, सिथ सथुः स स सिव सिम, तितमिषाञ्चकार तितमिषाम्बभूव । ७ तितमिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तितमिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तितमिषिष्य ति तः न्ति, सि थः थ, तितमिषिष्यामि वः म: । (अतितमिषिष्याव म । १० अतितमिषिष्यत् ताम् न् : तम् तम १२३३ श्रमूच् (श्रम्) खेदतपसोः । १ शिश्रमिष ति तः न्ति, सि थः थ, शिश्रमिषामि वः मः । २ शिश्रमिषेत् ताम् यु:, : तम् त, यम् व म। ३ शिश्रमिषतु /तात् ताम् न्तु म। Jain Education International तात् तम् त, शिश्रमिषानि व ४ अशिश्रमिषत् ताम् न् : तम् त, म् अशिश्रमिषाव म ५ अशिश्रमिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिश्रमिषामास सतुः सुः, सिथ सधुः स, स सिव सिम, शिश्रमिषाञ्चकार शिश्रमिषाम्बभूव । ७ शिश्रमिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिश्रमिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिश्रमिषिष्य ति तः न्ति, सि थः थ, शिश्रमिषिष्यामि वः म: । (अशिश्रमिषिष्याव म । १० अशिश्रमिषिष्यत् ताम् न् : तम् तम १२३४ भ्रमूच् (भ्रम्) अनवस्थाने । भ्रमू ९७० पाणि । 291 १२३५ क्षमौच् (क्षम्) सहने । १ चिक्षमिष ति तः न्ति, सि थः थ, चिक्षमिषामि वः मः । २ ३ चिक्षमिषतु /तात् ताम् न्तु म। ४ अचिक्षमिषत् ताम् न् : तम् त, म् अचिक्षमिषाव म। ५ अचिक्षमिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । चिक्षमिषेत् ताम् यु:, : तम् त, यम् व म। तात् तम् त, चिक्षमिषानि व ६ चिक्षमिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिक्षमिषाञ्चकार चिक्षमिषाम्बभूव । ७ चिक्षमिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिक्षमिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिक्षमिषिष्य ति तः न्ति, सि थः थ, चिक्षमिषिष्यामि वः म: । (अचिक्षमिषिष्याव म । १० अचिक्षमिषिष्यत् ताम् न्, म् ॥ पक्षे ॥ १ चिशंसति तः न्ति, सि थः थ, चिशंसामि वः मः । For Private & Personal Use Only २ चिक्षसेत् ताम् युः तम् त, यम् व म। ३ चिक्षंसतु /तात् ताम् न्तु : तात् तम् त, चिशंसानि व म। ४ अचिक्षंसत् ताम् न् : तम् त, म् अचिक्षसाव म ५ अचिक्षसीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy