SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 517 ३०४ गुपौ (गुप्) रक्षणे। ३०६ धूप (धूप) संतापे। १ जोगुप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ दोधूप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ जोगुप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ दोधूष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जोगुप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ दोधूप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अजोगुप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अदोधूप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजोगुपिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अदोधूपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ध्वहि, महि। वहि, महि। ६ जोगुपाम्बभूवव वतुः वुः, विथ वथुः व, व विव विम, | ६ दोधूपाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे जोगुपाञ्चक्रे जोगुपामासा। दोधूपाम्बभूव दोधूपामास । ७ जोगुपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ दोधूपिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् य वहि, महि। ८ जोगुपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ दोधूपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोगुपिष्यते प्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ दोधूपिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे । ष्यामहे । १० अजोगुपिष्यत ष्येताम् ष्यन्त, घ्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अदोधूपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ध्यावहि ष्यामहि। ३०५ तपं (तप्) संतापे। ३०७ रप (रप्) व्यक्ते वचने। १ तातप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रारपयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तातप्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ रारप्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तातप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ रारप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अतातप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अरारप्यत येताम् यन्त, यथा; येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतातपिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ५ अरारपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, षि ष्वहि, ष्वहि, महि। महि। ६ तातपामास सतुः सुः सिथ सथुः स स सिव सिम | ६ रारपामास सतुः सुः सिथ सथुः स स सिव सिम तातपाञ्चक्रे तातपाम्बभूव । रारपाम्बभूव रारपाञ्चक्रे । ७ तातपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ रारपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ तातपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ रारपिता"रौर:, से साथे ध्वे, हे स्वहे स्महे ।। ९ तातपिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये घ्यावहे । ९ रारपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे । ष्यामहे । १० अतातपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० अरारपिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy