SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ 518 ३०८ लप (लप्) व्यक्ते वचने । १ लालप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ लालप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लालप्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यावहै यामहै। यै ४ अलालप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अलालपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ लालपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे लालपाम्बभूव लालपामास । ७ लालपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लालपिता" रौ रः से साधे ध्वे, हे स्वहे स्महे । ९ लालपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । १० अलालपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ३०९ जल्प (जल्प्) व्यक्ते वचने । १ जाजल्प्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जाजल्प्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाजल्प्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ४ अजाजल्प्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । षि ५ अजाजल्पिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष्वहि ष्महि । ६ जाजल्पाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे जाजल्पाम्बभूव जाजल्पामास । ७ जाजल्पिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जाजल्पिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जाजल्पिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजाजल्पिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International ३१० जप (जप्) व्यक्ते वचने । १ जंजप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जंजप्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ जंजप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अजंजप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अजंजपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जंजपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे जंजपाम्बभूव जंजपामास । ७ जंजपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । जंजपिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ८ ९ जंजपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजंजपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३११ चप (चप्) सान्त्वने । १ चाचपूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाचप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाचण्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै याम है। धातुरत्नाकर तृतीय भाग ४ अचाचप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अचाचपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ - ६ चाचपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चाचमाञ्चक्रे चाचपामास । ७ चाचपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाचपिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चाचपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचाचपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org 4
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy