SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण ) ३१२ षप (सप्) समवाये । 1 १ सासप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सासप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सासप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ३१४ चुप (चुप्) सन्दायां गतौ । चोचुप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चोचुप्येत याताम् रन्, थाः याथाम् ध्वंम् य वहि महि | चोचुप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। ४ असासप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अचोचुप्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ असासपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ अचोचुपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चोचुपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे चोचपाम्बभूव चोपामास । ६ सासपाम्बभूव वतुः वुः, विथ वधु व व विव विम, सासपाञ्चक्रे सासपामास । ७ सासपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सासपिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ सासपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असासपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३१३ सृप्लूं (सृप्) गतौ । १ सरीसृप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सरीसृप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सरीसृष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ६ सरीसृपामास सतुः सुः सिथ सथुः स स सिव सिम सरीसृमाञ्चक्रे सरीसृपाम्बभूव । ७ सरीसृपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सरीसृपिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ सरीसृषिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असरीसृपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ Jain Education International 519 ४ असरीसृप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अतोतुप्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ ५ असरीसृपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । अतोतुपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ७ चोचुपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चोचुपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोचुपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचोचुपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३१५ तुप (तुप्) हिंसायाम् । १ तोतुप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तोतुष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ तोतुप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, २ यावहै यामहै। ६ तोतुपामास सतुः सुः सिथ सधुः स स सिव सिम तोतुपाम्बभूव तोतुपाञ्च । ७ तोतुपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तोतुपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तोतुपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतोतुपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३१६ तुम्प (तुम्प्) हिंसायाम् । ३१५ तुप वद्रूपाणि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy