SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ 516 धातुरत्नाकर तृतीय भाग ३०० वन (वन्) शब्दे। १ ववनयते येते यन्ते. यसे येथे यध्वे. ये यावहे यामहे। १ संसन्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ वंवन्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ संसन्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वंवन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ संसन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यामहै। ४ अवंवन्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ असंसन्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अवंवनिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्व म् ध्वम्, षि ५ असंसनिष्ट षाताम षत, ष्ठाः षाथाम् इढवम् ध्वम्, षि प्वहि, प्महि। . ष्वहि, ष्महि। ६ वंवनाम्बभूवव वतुः वुः, विथ वथुः व, व विव विम, ६ संसनाम्बभूवव वतुः वुः, विथ वथुः व, व विव विम, वंवनाञ्चके वंवनामासा । संसनाञ्चके संसनामासा । ७ ववनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ संसनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ ववनिता' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ वंवनिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ संसनिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । ९ संसनिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अवंवनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ___ष्यामहे । ष्यावहि ष्यामहि। १० असंसनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ३०१ वन (वन्) भक्तौ। वन ३०० वद्रुपाणि। ष्यावहि ष्यामहि। ३०२ षन (सन्) भक्तौ। ३०३ कने (कन्) दीप्तिकान्तिगतिषु। १ सासायते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। १ चंकन्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सासायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ चंकन्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ सासायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ चंकन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ असासायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचंकनयत येताम यन्त, यथाः येथाम यध्वम, ये यावहि यामहि । यामहि । ५ असासायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अचंकनिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम, षि वहि, महि। ष्वहि, महि। ६ सासायाचक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कवहे कृमहे ६ चंकनाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे सासायाम्बभूव सासायामास । ७ सासायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, चंकनाम्बभूव चंकनामासा ।। महि। | ७ चकनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ सासायिता' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ चंकनिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ सासायिष्यते ध्येते ध्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चंकनिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे. प्यामहे । ष्यामहे । १० असासायिष्यत ष्यताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचंकनिष्यत ष्येताम ष्यन्त. ष्यथाः ष्येथाम् ष्यध्वम, ध्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy