SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ 348 धातुरत्नाकर तृतीय भाग १४९७ विदिप् (विद्) विचारणे। विदिप् १२५८ ॥ अथ तनादिगणः ॥ वदूपाणि। १४९९ तनूयी (तन्) विस्तारे । १४९८ जिइन्धैपि (इन्ध्) दीप्तौ । १ तितनिष ति त: न्ति, सि थः थ, तितनिषामि वः मः। १ इन्दिधिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। । २ तितनिषेत् ताम् युः, : तम् त, यम् व म। २ इन्दिधिषेत याताम् रन, था: याथाम् ध्वम्, य वहि महि। ३ तितनिषतु/तात् ताम् न्तु, : तात् तम् त, तितनिषानि व म। ३ इन्दिधिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ४ अतितनिषत् ताम् न्, : तम् त, म् अतितनिषाव म। षामहै। ५ अतितनिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व ४ ऐन्दिधिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | षिष्म। षामहि। ६ तितनिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ ऐन्दिधिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | कृम तितनिषाम्बभूव तितनिषामास। वहि महि। ७ तितनिष्यात् स्ताम् सुः, : स्तम् स्त, सम स्व स्म। ६ इन्दिधिषाचक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे | ८ तितनिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। कृमहे, इन्दिधिषाम्बभूव इन्दिधिषामास। | ९ तितनिषिष्य ति त: न्ति, सि थः थ, तितनिषिष्यामि वः मः। ७ इन्दिधिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | (अतितनिषिष्याव म। महि। १० अतितनिषिष्यत् ताम् न, : तम् त म ८ इन्दिधिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। पक्ष।। ९ इन्दिधिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | १ तितंसति त: न्ति, सि थ: थ, तितंसामि वः मः। ष्यामहे। २ तितंसेत् ताम् युः, : तम् त, यम् व म। १० ऐन्दिधिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | ३ तितंसतु/तात् ताम् न्तु, : तात् तम् त, तितंसानि व म। ष्यावहि ष्यामहि। ४ अतितंसत् ताम् न, : तम् त, म् अतितंसाव मा ॥ तृतीयभागे स्थादिगणः संपूर्णः॥ ५ अतितंससीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम सिष्व सिष्म। ६ तितंसाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, __ कृम तितंसाम्बभूव तितंसामास। ७ तितस्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ तितंसिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ तितंसिष्यति त: न्ति, सि थः थ, तितंसिष्यामि वः मः। __(अतितंसिष्याव म। १० अतितंसिष्यत् ताम् न, : तम् त म पक्षे तितंस्थाने तितांइति ज्ञेयम्। १ तितनिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ तितनिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तितनिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy