________________
सन्नन्तप्रक्रिया (तनादिगण)
349
महि।
४ अतितनिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ सिसनिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहि।
षामहै। ५ अतितनिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ४ असिसनिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ष्वहि महि।
षामहि। ६ तितनिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ५ असिसनिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि तितनिषाञ्चक्रे तितनिषाम्बभूव।
___ष्वहि महि। ७ तितनिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ सिसनिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम,
सिसनिषाञ्चक्रे सिसनिषाम्बभूव। ८ तितनिषिता" रौर:. से साथे ध्वे, हे स्वहे स्महे। . |७ सिसनिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम्, य वहि ९ तितनिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ष्यामहे।
८ सिसनिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अतितनिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १ सिसनिषिष्यते ष्येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे. ष्ये व्यावहे ष्यावहि ष्यामहि।
ष्यामहे। ॥पक्षे।
१० असिसनिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, १ तितंसते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। __ष्ये ष्यावहि ष्यामहि। २ तितंसेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।
पक्षे॥ ३ तितंसताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै | १ सिषासते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। सामहै।
२ सिषासेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अतितंसत सेताम् सन्त सथाः सेथाम सध्वम से सावहि | ३ सिषासताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहि
सामहै। ५ अतितंसिष्ट षाताम् षत, ष्ठाः षाथाम इढवम. ध्वम षि | ४ असिषासत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि ___ष्वहि महि।
सामहि ६ तितंसाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कढ़वे, के कवहे कमहे. | ५ असिषासिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्; ध्वम् षि
__ष्वहि महि। ___ तितंसाम्बभूव तितंसामास। ७ तितंसिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि महि।
|६ सिषासाञ्चके नाते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे
__कृमहे, सिषासाम्बभूव सिषासामास। ८ तितंसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे।
७ सिषासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ तितंसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे |
महि। ष्यामहे
८ सिषासिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अतितंसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये |
| ९ सिषासिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यावहि ष्यामहि।
ष्यामहे पक्षे तितंस्थाने तितांइति ज्ञेयम्।
| १० असिषासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये
ष्यावहि ष्यामहि। १५०० षणूयी (सन्) दाने ।
१५०१ क्षणूग् (क्षण) हिंसायाम् । १ सिसनिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे।
| १ चिक्षणिष ति त: न्ति, सि थः थ, चिक्षणिषामि वः मः। २ सिसनिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।।
| २ चिक्षणिषेत् ताम् युः, : तम् त, यम् व म।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org