________________
सन्नन्तप्रक्रिया (स्थादिगण)
347 ९ विविजिषिष्यति त: न्ति, सि थः थ, विविजिषिष्यामि वः
१४९३ पिष्लूप् (पिष्) सचूर्णने । मः। (अविविजिषिष्याव म।
१ पिपिक्षति त: न्ति, सि थः थ, पिपिक्षामि वः मः। १० अविविजिषिष्यत् ताम् न्, : तम् त म
२ पिपिक्षेत् ताम् युः, : तम् त, यम् व म । १४९० कृतप् (कृत्) वेष्टने। कृतैत् १३२५ वदूपाणि । ३ पिपिक्षतु/तात् ताम् न्तु, : तात् तम् त, पिपिक्षानि व म।
१४९१ उन्दैप् (उन्द) क्लेदने।। ४ अपिपिक्ष त् ताम् न, : तम् त, म् अपिपिक्षाव म। १ उन्दिदिषति त: न्ति, सि थः थ, उन्दिदिषामि वः मः।
५ अपिपिक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
षिष्म । २ उन्दिदिषेत् ताम् यु:. : तम त. यम व म।
| ६ पिपिक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ३ उन्दिदिषतु/तात् ताम् न्तु, : तात् तम् त, उन्दिदिषानि व मा
पिपिक्षाञ्चकार पिपिक्षामास । ४ औन्दिदिषत् ताम् न, : तम् त, म् औन्दिदिषाव म।
७ पिपिक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ औन्दिदिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
|८ पिपिक्षिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म।
|९ पिपिक्षिष्यति त: न्ति, सि थः थ, पिपिक्षिष्यामि वः मः। ६ उन्दिदिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम,
(अपिपिक्षिष्याव म। उन्दिदिषाञ्चकार उन्दिदिषामास।
१० अपिपिक्षिष्यत् ताम् न्, : तम् त म ७ उन्दिदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ उन्दिदिषिता" रौ रः, सि स्थः स्थ, स्मि स्व: स्मः।
१४९४ हिसु (हिंस्) हिंसायाम् । ९ उन्दिदिषिष्यति त: न्ति, सि थः थ, उन्दिदिषिष्यामि वः मः।। १ जिहिसिषति त: न्ति, सि थ: थ, जिहिसिषामि वः मः। (औन्दिदिषिष्याव म।
२ जिहिसिषेत् ताम् युः, : तम् त, यम् व म। १० औन्दिदिषिष्यत् ताम् न्, : तम् त म
३ जिहिसिषतु/तात् ताम् न्तु, : तात् तम् त, जिहिसिषानि व १४९२ शिष्लूप् (शिष्) विशेषणे ।
| ४ अजिहिसिषत् ताम् न्, : तम् त, म् अजिहिंसिषाव म। १ शिशिक्षति त: न्ति, सि थः थ, शिशिक्षामि वः मः। ५ अजिहिसिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ शिशिक्षेत् ताम् युः, : तम् त, यम् व म।
षिष्म। ३ शिशिक्षतु/तात् ताम् न्तु, : तात् तम् त, शिशिक्षानि व म। ६ जिहिसिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अशिशिक्षत् ताम् न, : तम् त, म् अशिशिक्षाव म।
जिहिसिषाञ्चकार जिहिसिषामास। ५ अशिशिक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
७ जिहिसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म।
८ जिहिंसिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः।
| ९ जिहिंसिषिष्यति त: न्ति, सि थः थ, जिहिंसिषिष्यामि वः ६ शिशिक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम,
मः। (अजिहिसिषिष्याव म। शिशिक्षाञ्चकार शिशिक्षामास।
१० अजिहिंसिषिष्यत् ताम् न्, : तम् त म ७ शिशिक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ शिशिक्षिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १४९५ तृहत् (तृह) हिंसायाम्। तृहोत् १४२२ वद्रूपाणि ९ शिशिक्षिष्यति त न्ति सि थः थ, शिशिक्षिष्यामि वः मः।
तानि च तितहिं घटितान्येव।। (अशिशिक्षिष्याव म।
१४९६ खिर्दिप् (खिद्) दैन्ये। खिदिच् १२५९ वदूपाणि। १० अशिशिक्षिष्यत् ताम् न्, : तम् त म
मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org