SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 346 ८ तितञ्जिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तितञ्जिषिष्यति तः न्ति, सि थः थ, तितञ्जिषिष्यामि वः मः । ( अतितञ्जिषिष्याव म। १० अतितञ्जिषिष्यत् ताम् न् : तम् त म पक्षे तितञ्जिस्थाने तितङ्क इति ज्ञेयम् । १४८६ भञ्जोप् (भञ्ज) आमदेने । १ विभङ्क्षति तः न्ति, सि थः थ, विभड्क्षामि वः मः । २ बिभक्षेत् ताम् यु:, : तम् त, यम् व म ३ विभड्क्षतु/तात् ताम् न्तु, : तात् तम् त, बिभक्षानि व म । ४ अबिभक्षत् ताम् न् : तम् त, म् अबिभक्षाव म। ५ अबिभड्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ बिभक्षामास सतुः सुः, सिथ सथुः स स सिव सिम, बिभक्षाञ्चकार बिभक्षाम्बभूव । ७ बिभक्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ बिभक्षिता" रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ विभक्षिष्यति त ति सि थः थ, बिभक्षिष्यामि वः मः । (अबिभक्षिष्याव म । १० अबिभक्षिष्यत् ताम् न्, : तम् त म १४८७ भुजंप् (भुज्) पालनाभ्यवहारयोः पालनेऽर्थे भुजत् १३५१ वद्रूपाणि । पालनभिन्नेऽर्थे । १ बुभुक्षते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ बुभुक्षषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बुभुक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अबुभुक्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अबुभुक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ बुभुक्षाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, बुभुक्षाञ्चक्रे बुभुक्षामास । ७ बुभुक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । Jain Education International ८ बुभुक्षिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ बुभुक्षिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । धातुरत्नाकर तृतीय भाग १० अबुभुक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४८८ अञ्जौप् (अञ्ज्) व्यक्तिम्रक्षणगतिषु । १ अञ्जिजिषति तः न्ति, सि थः थ, अञ्जिजिषामि वः मः । २ अञ्जिजिषेत् ताम् यु:, : तम् त, यम् व म ३ अञ्जिजिषतु/तात् ताम् न्तु : तात् तम् त, अञ्जिजिषानि व म। ४ आञ्जिजिषत् ताम् न् : तम् त, म् आञ्जिजिषाव म । ५ आञ्जिजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ अञ्जिजिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, अञ्जिजिषाञ्चकार अञ्जिजिषामास । ७ अञ्जिजिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ अञ्जिजिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अञ्जिजिषिष्यति तः न्ति, सि थः थ, अञ्जिजिषिष्यामि वः म: । (आञ्जिजिषिष्याव म १० आञ्जिजिषिष्यत् ताम् न् : तम् त म १४८९ ओविजैप् (विज्) भयचलनयोः । १ विविजिषति तः न्ति, सि थः थ, विविजिषामि वः मः । विविजिषेत् ताम् यु:, : तम् त, यम् व म। २ ३ विविजिषतु/तात् ताम् न्तु : तात् तम् त, विविजिषानि व म। ४ अविविजिषत् ताम् न् : तम् त, म् अविविजिषाव म । ५ अविविजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष् षिष्म । ६ विविजिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विविजिषाञ्चकार विविजिषामास । ७ विविजिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ विविजिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy