SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (रुधादिगण) 345 ॥पक्षे।। ६ पिपर्चिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १ तितर्दिषति त: न्ति, सि थः थ, तितर्दिषामि वः मः। पिपर्चिषाञ्चकार पिपर्चिषामास। २ तितर्दिषेत् ताम् युः, : तम् त, यम् व म। ७ पिपर्चिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ पिपर्चिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ३ तितर्दिषतु/तात् ताम् न्तु, : तात् तम् त, तितर्दिषानि व म। | ९ पिपर्चिषिष्यति त: न्ति, सि थः थ, पिपर्चिषिष्यामि वः मः। ४ अतितर्दिषत् ताम् न्, : तम् त, म् अतितर्दिषाव म। (अपिपर्चिषिष्याव मा ५ अतितर्दिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | १० अपिपर्चिषिष्यत् ताम् न, : तम् त म षिष्म। १४८३ वृचैप् (वृच्) वरणे। ६ तितर्दिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथः क्र, कार कर कव १ विवर्चिषति त: न्ति, सि थः थ, विवर्चिषामि वः मः। कृम तितर्दिषाम्बभूव तितर्दिषामास। ७ तितर्दिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ विवचिषेत् ताम् युः, : तम् त, यम् व म। ८ तितर्दिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। | ३ विवर्चिषतु/तात् ताम् न्तु, : तात् तम् त, विवर्चिषानि व ९ तितर्दिषिष्यति त: न्ति, सि थः थ, तितर्दिषिष्यामि व: मः। (अतितर्दिषिष्याव म। ४ अविवर्चिषत् ताम् न्, : तम् त, म् अविवर्चिषाव म। १० अतितर्दिषिष्यत् ताम् न्, : तम् त म ५ अविवर्चिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व पक्षे॥ षिष्म। १ तितृत्सति त: न्ति, सि थः थ, तितृत्सामि वः मः। ६ विवचिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, २ तितृत्सेत् ताम् युः, : तम् त, यम् व म। विवर्चिषाञ्चकार विवर्चिषामास। ३ तितृत्सतु/तात् ताम् न्तु, : तात् तम् त, तितृत्सानि व मा ७ विवर्चिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अतितृत्सत् ताम् न्, : तम् त, म् अतितृत्साव म। ८ विवर्चिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अतितृत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ९ विवर्चिषिष्यति तः न्ति, सि थः थ, विवर्चिषिष्यामि वः मः। (अविवचिषिष्याव म। ६ तितृत्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | १० अविवर्चिषिष्यत् ताम् न्, : तम् त म कृम तितृत्साम्बभूव तितृत्सामास। ७ तितृत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १४८४ तञ्चू (त) संकोचने। तशू १०८ वदूपाणि। ८ तितत्सिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ तितृत्सिष्यति त न्ति सि थः थ, तितृत्सिष्यामि वः मः। १४८५ तञ्चौप (तञ्) संकोचने । (अतितत्सिष्याव म। १ तितञ्जिषति त: न्ति, सि थ: थ, तितञ्जिषामि वः मः। १० अतितृत्सिष्यत् ताम् न्, : तम् त म २ तितञ्जिषेत् ताम् युः, : तम् त, यम् व म। १४८२ पृचैवू (पृच्) सपर्के । ३ तितञ्जिषतु/तात् ताम् न्तु, : तात् तम् त, तितञ्जिषानि व म। ४ अतितञ्जिषत् ताम् न्, : तम् त, म् अतितञ्जिषाव म। १ पिपर्चिषति त: न्ति, सि थः थ, पिपर्चिषामि वः मः। ५ अतितञ्जिषीत षिष्टाम् षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व २ पिपर्चिषेत् ताम् युः, : तम् त, यम् व म। ३ पिपर्चिषतु/तात् ताम् न्तु, : तात् तम् त, पिपर्चिषानि व म। | षिष्म। ४ अपिपर्चिषत् ताम् न, : तम् त, म् अपिपर्चिषाव म। ६ तितञ्जिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अपिपर्चिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | कृम तितञ्जिषाम्बभूव तितञ्जिषामास। | ७ तितञ्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। सिष्म। षिष्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy