SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ 344 ७ चिच्छत्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिच्छत्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिच्छत्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिच्छत्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ॥ पक्षे ॥ १ चिच्छर्दिषति तः न्ति, सि थः थ, चिच्छर्दिषामि वः मः । २ चिच्छर्दिषेत् ताम् यु:, : तम् त, यम् वम । ३ चिच्छर्दिषतु/तात् ताम् न्तु : तात् तम् त, चिच्छर्दिषानि व म। ४ अचिच्छर्दिष त् ताम् न् : तम् त, म् अचिच्छर्दिषाव म ५ अचिच्छर्दिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिच्छर्दिषामास सतु सुः, सिथ सधुः स, स सिव सिम, चिच्छर्दिषाञ्चकार चिच्छर्दिषाम्बभूव । ७ चिच्छर्दिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिच्छर्दिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिच्छर्दिषिष्यति तः न्ति, सि थः थ, चिच्छर्दिषिष्यामि वः म: । (अचिच्छर्दिषिष्याव म। १० अचिच्छर्दिषिष्यत् ताम् न् : तम् तम १ चिच्छ्रत्सति तः न्ति, सि थः थ, चिच्छ्रत्सामि वः मः । २ चिच्छत्सेत् ताम् यु:, : तम् त, यम् व म। ३ चिच्छ्रत्सतु/तात् ताम् न्तु : तात् तम् त, चिच्छ्रुत्सानि व म। ४ अचिच्छ्रत्सत् ताम् न् : तम् त, म् अचिच्छ्रुत्साव म । ५ अचिच्छ्रत्सीत् सिष्टाम् चिच्छुः सीः सिष्टम् सिष्ट, चिच्छृम् सिष्व सिम । ६ चिच्छ्रत्सामास सतुः सुः, सिथ सथुः स स सिव सिम, चिच्छ्रत्साञ्चकार चिच्छ्रुत्साम्बभूव । ७ चिच्छ्रत्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिच्छत्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिच्छत्सिष्यति त न्ति सि थः थ, चिच्छत्सिष्यामि वः मः । (अचिच्छ्रसिष्याव म Jain Education International १० अचिच्छत्सिष्यत् ताम् न् : तम् त म धातुरत्नाकर तृतीय भाग १४८१ ऊतृदृपी (तृद्) हिंसानादरयोः । २ १ तितर्दिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । तितर्दिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तितर्दिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अतितर्दिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अतितर्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ तितर्दिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, तितर्दिषाञ्च तितर्दिषाम्बभूव । ७ तितर्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ तितर्दिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तितर्दिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे . ष्यामहे । १० अतितर्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । सर्वत्र तितृत्स्थाने तितृत्स्इति शुद्धम् । १ तितृत्षते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ तितृत्वेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ तितृत्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अतितृत्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अतितृत्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ तितृत्वाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, तितृत्वाम्बभूव तितृत्वामास । ७ तितृत्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ तितृत्विता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तितृत्विष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अतिवृत्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy