SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ 404 १७४४ मुदण् (मुद्) संसर्गे । १ मुमोदयिषति तः न्ति, सि थः थ, मुमोदयिषामि वः मः । २ मुमोदयिषेत् ताम् यु:, : तम् त, यम् वम । ३ मुमोदयिषतु /तात् ताम् न्तु : तात् तम् त, मुमोदयिषानि व म। ४ अमुमोदयिष त् ताम् न् : तम् त, म् अमुमोदयिषाव म ५ अमुमोदयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मुमोदयिषामास सतु सुः, सिथ सथुः स स सिव सिम, मुमोदयिषाञ्चकार मुमोदयिषाम्बभूव । ७ मुमोदयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ मुमोदयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मुमोदयिषिष्यति तः न्ति, सि थः थ, मुमोदयिषिष्यामि वः मः । (अमुमोदयिषिष्याव म १० अमुमोदयिषिष्यत् ताम् न् : तम् तम १७४५ शृधण् (शृध्) जसहने । १ शिशर्धयिषति तः न्ति, सि थः थ, शिशर्धयिषामि वः मः । २ शिशर्धयिषेत् ताम् यु:, : तम् त, यम् व म । ३ शिशर्धयिषतु /तात् ताम् न्तु तात् तम् त, शिशर्धयिषानि व म। ४ अशिशर्धयिष त् ताम् न् : तम् त, म् अशिशर्धयिषाव म। ५ अशिशर्धयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिशर्धयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, शिशर्धयिषाञ्चकार शिशर्धयिषाम्बभूव । ७ शिशर्धयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिशर्धयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिशर्धयिषिष्यति तः न्ति, सि थः थ, शिशर्धयिषिष्यामि वः .मः । (अशिशर्धयिषिष्याव म। १० अशिशर्धयिषिष्यत् ताम् न्, : तम् त म Jain Education International १७४६ कृपण् (कृप्) अवकल्कने । १ चिकल्पयिषति तः न्ति, सि थः थ, चिकल्पयिषामि वः धातुरत्नाकर तृतीय भाग मः । २ चिकल्पयिषेत् ताम् युः तम् त, यम् व म। ३ चिकल्पयिषतु /तात् ताम् न्तु, : तात् तम् त, चिकल्पयिषानि व म। ४ अचिकल्पयिषत् ताम् न् : तम् त, म् अचिकल्पयिषाव म । ५ अचिकल्पयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ चिकल्पयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिकल्पयिषाञ्चकार चिकल्पयिषामास । ७ चिकल्पयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकल्पयिषिता " रौ सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकल्पयिषिष्यति तः न्ति, सि थः थ, चिकल्पयिषिष्यामि वः मः । (अचिकल्पयिषिष्याव म । १० अधिकल्पयिषिष्यत् ताम् न्, : तम् त म १७४७ जभुण् (जम्भ्) नाशने । १ जिजम्भयिषति तः न्ति, सि थः थ, जिजम्भयिषामि वः मः । २ जिजम्भयिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिजम्भयिषतु /तात् ताम् न्तु : तात् तम् त, जिजम्भयिषानि व म। ४ अजिजम्भयिष त् ताम् न् तम् त, म् अजिजम्भयिषाव म। ५ अजिजम्भयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ जिजम्भयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, जिजम्भयिषाञ्चकार जिजम्भयिषाम्बभूव । ७ जिजम्भयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिजम्भयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजम्भयिषिष्यति तः न्ति, सि थः थ, जिजम्भयिषिष्यामि वः मः । (अजिजम्भयिषिष्याव म। १० अजिजम्भयिषिष्यत् ताम् न्, : तम् त म For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy