SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 403 १७३९ शब्दण् (शब्द) उपसर्गाद्भाषाविष्कारयोः। १७४१ आङः (आक्रन्द्) क्रन्दण् सातत्ये । १ विशिशब्दयिषति त: न्ति, सि थ: थ, विशिशब्दयिषामि | १ आचिक्रन्दयिषति त: न्ति, सि थ: थ, आचिक्रन्दयिषामि वः वः मः। मः। २ विशिशब्दयिषेत् ताम् युः, : तम् त, यम् व म। २ आचिक्रन्दयिषेत् ताम् युः, : तम् त, यम् व म। ३ विशिशब्दयिषतु/तात् ताम् न्तु, : तात् तम् त, | ३ आचिक्रन्दयिषतु/तात् ताम् न्तु, : तात् तम् त, विशिशब्दयिषानि व म। आचिक्रन्दयिषानि व म। ४ व्यशिशब्दयिषत् ताम् न्, : तम् त, म व्यशिशब्दयिषाव | ४ आचिक्रन्दयिषत् ताम् न्, : तम् त, म् आचिक्रन्दयिषाव म। म। ५ आचिक्रन्दयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ५ व्यशिशब्दयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | षिष्व षिष्म। षिष्व षिष्म। ६ आचिक्रन्दयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ६ विशिशब्दयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव | कृव, कृम आचिक्रन्दयिषाम्बभव आचिक्रन्दयिषामास। विम, विशिशब्दयिषाञ्चकार विशिशब्दयिषामास । । ७ आचिक्रन्दयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ विशिशब्दयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। |८ आचिक्रन्दयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ८ विशिशब्दयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। | ९ आचिक्रन्दयिषिष्यति तः न्ति, सि थः थ, ९ विशिशब्दयिषिष्यति तः न्ति, सि थः थ, आचिक्रन्दयिषिष्यामि वः मः। (आचिक्रन्दयिषिष्याव म। विशिशब्दयिषिष्यामि वः मः। (व्यशिशब्दयिषिष्याव म। | १० आचिक्रन्दयिषिष्यत् ताम् न्, : तम् त म १० व्यशिशब्दयिषिष्यत् ताम् न्, : तम् त म १७४२ ष्वदण् (स्वद्) आस्वादने । १७४० षूदण् (सूद्) आसवणे । १ सिस्वादयिषति त: न्ति, सि थः थ, सिस्वादयिषामि वः मः। १ सुषूदयिषति तः न्ति, सि थः थ, सुषूदयिषामि वः मः। । २ सिस्वादयिषेत् ताम् युः, : तम् त, यम् व म। २ सुषूदयिषेत् ताम् युः, : तम् त, यम् व म। ३ सुषूदयिषतु/तात् ताम् न्तु, : तात् तम् त, सुषूदयिषानि व | ३ सिस्वादयिषतु/तात् ताम् न्तु, : तात् तम् त, सिस्वादयिषानि व म। ४ असिस्वादयिषत् ताम् न, : तम् त, म असिस्वादयिषाव ४ असुषूदयिषत् ताम् न्, : तम् त, म् असुषूदयिषाव म। मा ५ असुषूदयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ असिस्वादयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्म। षिष्व षिष्म। ६ सुषूदयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम सुषूदयिषाम्बभूव सुषूदयिषामास। ६ सिस्वादयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिस्वादयिषाञ्चकार सिस्वादयिषामास । ७ सुषूदयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ सिस्वादयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ सुपूदयिपिता'' रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ८ सिस्वादयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ सुषदयिषिष्यति त: न्ति, सि थ: थ, सुषूदयिषिष्यामि वः ९ सिस्वादयिषिष्यति त: न्ति, सि थः थ, सिस्वादयिषिष्यामि म: । (असुषूदयिषिष्याव म। व: मः। (असिस्वादयिषिष्याव म। १० असुषूदयिषिष्यत् ताम् न, : तम् त म १० असिस्वादयिषिष्यत् ताम् न, : तम् त म १७४३ आस्वद (आस्वद्) सकमकात् १७४२ वदूपाणि। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy